SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना | स्थिता, नगरादहिः कयवन्नांतिके समागता, मंचकसुप्तं तं समीचीनं पुरुषं दृष्ट्वा चतुर्विधूभिर्मचकवृत्ति सहितं तमुत्पाट्य स्वगृहे यानीतः, तत्र च स मंचात्सुखशय्यायां मुक्तः, दीपकाच कृताः, चनत्रोऽपि वध्वस्तत्पादतले शुश्रूषां कर्तुं लग्नाः, निडांते कयवन्नो जागरितः सन उत्सर्वं देवलोक सदृशं वीक्ष्य ४३ चिंतितवान् किमदं देवलोकेऽवतीर्णः ? किंवा स्वप्नमिदं ? तावत्तानिः सर्वोऽपि वृत्तांतः कथितः, तत् श्रुत्वा स प्रमोदमापन्नस्तानिः सह जोगान् भुनक्ति. कालांतरे तासां चतुर्णामपि एकैकः पुत्रो जातः, एवं द्वादश वर्षाणि व्यतिक्रांतानि तदा सा वृद्धा वश्रर्वधूः कथयति हे वध्ध्वः पूर्वं यस्मात्स्थानादयमानीतस्तत्रैव पुनर्मोचनीयः, तानिरुक्तं हे मातर्येन सह स्नेहः कृतः स मरणांतेऽपि न मोत्रनीयः, तत् श्रुत्वा श्वश्रूः कथयति यदि यूयं तस्य मोचनं न करिष्यथ तर्हि युष्मानपि गृहादहं नि. कासयिष्यामि तदा जीता निस्तानिस्तथैव स मंचकसुप्तो नगरवहिर्मुक्तः, तस्योहीर्षके च सपादको टिमृब्योपेतरत्नचतुष्टययुक्तचतुर्मोदकाः स्थापितास्तथा स्वचित्तानि कयवन्नकपार्श्वे मुक्त्वा ताः स्वगृह मागताः. पथ द्वादशवर्षानंतरं स सार्थोऽपि तस्मिन्नेव दिने तत्र स्थाने समागतः श्रुतश्च तद्वृत्तांतस्तद्भार्यया, ततः सा तत्रागत्य पश्यति, तदा तस्मिन्नेव मंचके तस्यामेवावस्थायां स्थितं निजनतरं For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy