________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | स्थिता, नगरादहिः कयवन्नांतिके समागता, मंचकसुप्तं तं समीचीनं पुरुषं दृष्ट्वा चतुर्विधूभिर्मचकवृत्ति सहितं तमुत्पाट्य स्वगृहे यानीतः, तत्र च स मंचात्सुखशय्यायां मुक्तः, दीपकाच कृताः, चनत्रोऽपि
वध्वस्तत्पादतले शुश्रूषां कर्तुं लग्नाः, निडांते कयवन्नो जागरितः सन उत्सर्वं देवलोक सदृशं वीक्ष्य ४३ चिंतितवान् किमदं देवलोकेऽवतीर्णः ? किंवा स्वप्नमिदं ? तावत्तानिः सर्वोऽपि वृत्तांतः कथितः, तत् श्रुत्वा स प्रमोदमापन्नस्तानिः सह जोगान् भुनक्ति. कालांतरे तासां चतुर्णामपि एकैकः पुत्रो जातः, एवं द्वादश वर्षाणि व्यतिक्रांतानि तदा सा वृद्धा वश्रर्वधूः कथयति हे वध्ध्वः पूर्वं यस्मात्स्थानादयमानीतस्तत्रैव पुनर्मोचनीयः, तानिरुक्तं हे मातर्येन सह स्नेहः कृतः स मरणांतेऽपि न मोत्रनीयः, तत् श्रुत्वा श्वश्रूः कथयति यदि यूयं तस्य मोचनं न करिष्यथ तर्हि युष्मानपि गृहादहं नि. कासयिष्यामि तदा जीता निस्तानिस्तथैव स मंचकसुप्तो नगरवहिर्मुक्तः, तस्योहीर्षके च सपादको टिमृब्योपेतरत्नचतुष्टययुक्तचतुर्मोदकाः स्थापितास्तथा स्वचित्तानि कयवन्नकपार्श्वे मुक्त्वा ताः स्वगृह मागताः. पथ द्वादशवर्षानंतरं स सार्थोऽपि तस्मिन्नेव दिने तत्र स्थाने समागतः श्रुतश्च तद्वृत्तांतस्तद्भार्यया, ततः सा तत्रागत्य पश्यति, तदा तस्मिन्नेव मंचके तस्यामेवावस्थायां स्थितं निजनतरं
For Private and Personal Use Only