SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- ददर्श. नापि स्त्रियं दृष्ट्वा संतुष्टः, परस्परं कुशलं पृष्टं, कयवन्नेन सर्वापि वार्ता कथिता, ततो दा नावपि मंचकं गृहीत्वा गृहे समागतो. तत्र स हादशवार्षिकं निजपुत्रं खोत्संगे स्थापयामास. पुत्रेणो क्तं हे पितर्मह्यं सुखभदिकां देहि ? पित्रा तन्मोदकेन्य एकस्तस्मै दत्तः, पुत्रस्तं लात्वा पाठशाला | यां पठनार्य गतः, तत्र मोदकभक्षणात्तस्मानं निःसृतं, तेन रत्नेन स रमयितुं लमः, तो निक टस्थैककांदविकेन तत्करस्थं तद्रत्नं दृष्टं, तज्जिदता तेन तस्मै बालकाय सुखजदिकां दत्वा तद् गृहीतं. इतोऽकस्मात्तद्रत्नं तस्य हस्ताऊलकुंमिकायां पतितं, रत्नप्रनावतश्च तळालं दिया जातं, ज्ञा तं च तेन तङालकांतरत्नमिति यत्नतो रदितं. इतः श्रेणिकनृपपट्टहस्ती सरसि जलपानार्थ गतस्तत्र जलजंतुना तस्य पादो गृहीतस्तेन स बहिनिस्सरितुं न शक्नोति. राज्ञा नगरमध्ये पटहोद्घो. षणा कृता, यः कश्चिमजं बंधनान्मोचयेत्तस्मै मत्पुत्रीं बहुग्रामांश्च दास्यामि. तदा स कांदविको पट. हं स्पृष्ट्वा रत्नं चाग्रे कृत्वा सरसि प्रविष्टः. तदा जलापनयनतो जलजंतुर्हस्तिनं त्यक्त्वा जलमध्ये ली. नो हस्ती च शीघं बंधनाभावतो बहिर्निस्सरितः, राझा चिंतितं कथमस्मै पुत्री दीयते ? मे वचन मपि च वितथं न भवेत् ? बानयकुमारेणोक्तं हे राजन् चिंतां मा कुरु? सर्व भव्यं चविष्यति. अ For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy