SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- थाभयकुमारेण कांदविकः पृष्टः कुतस्त्वयेदं रत्नं प्राप्तं ? तेनोक्तं मम गृहे एव वर्तते, ततस्तर्जनानं तरं तेन सत्यं कथितं यत्कयवनपुत्रपार्थान्मयैतदधिगतं. ततस्तद्रत्नं लात्वाऽभयेन कयवन्नकः समाहूतः पृष्टश्च हे व्यवहारिन् तव पार्श्व ईदृशानि कियंति रत्नानि संति ? तेनोक्तं चत्वारि, तन्मध्यादे| कं नवत्पार्श्वेऽस्ति, इत्युक्त्वा तेन शेषत्रीण्यपि दर्शितानि. हृष्टेन राझा तस्मै पुत्री परिणायिता बहु ग्रामाश्च दत्ताः, रत्नसुवर्णादि बहुद्रव्यं च दत्तं. ततस्तस्यानयकुमारेण सह बहुप्रीतिर्जाता, कयवनेन ताश्चतस्रः स्त्रियो न विस्मृताः. एकदा तेनाजयकुमाराय सर्वोदतपूर्वकं कथितं मम चतस्रो नार्या श्चत्वारश्च पुत्रा अत्रैव राजगृहे वर्त्तते तत्प्रकटीकृत्य मह्यं देहि ? ततोऽभयकुमारेण सूत्रधारमाहृयैकः प्रासादः कारितस्तन्मध्ये च कयवन्नसदृशी यदमूर्तिः स्थापिता, नगरे चेत्युद्घोषणा कारिता यदद्य सर्वस्त्रीनिः स्वस्वपुत्रैः सहात्र यात्रार्थमागंतव्यं, या च नागमिष्यति तस्याः पुत्रस्यायं यदोऽशोननं करिष्यति. ततोऽनयकयवन्नौ तत्र गुप्तौ स्थितो. अथ नगरमध्यादनेकस्त्रियस्तत्र समायांति, अनुक्रमेण ताश्चतस्रोऽपि स्रियो निजपुत्रैः सह तत्र समागताः, कयवन्नेन चोपलदिताः कथितं चाभयः | कुमाराय तत्स्वरूपं, ताः स्त्रियोऽपि तां यदामूर्ति दृष्ट्वा परस्परं कथयितुं लमा येन पुरुषेण सार्ध दाः | For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy