SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना-| दशवर्षाणि यावद्विषयसुखमस्माभिर्मुक्तं तत्सदृशीयं मूर्तिदृश्यते, अभयकुमारेणापि तासामयमाला पः श्रुतः, ते चत्वारो वाला थपि तस्य यदस्योत्संगे स्थिताः संतः कथयति हे पितस्त्वमेतावति दि. "| वसानि क गतोऽनुः ? कथं न ब्रवीषि? तैरेवमुक्त्वा तस्य श्मश्रृण्याकर्षितानि, ततोऽनयकुमारस्या पि विश्वासः समुत्पन्नः, ततस्तान्यां प्रकटीन्य पुत्रसहितास्ताः स्त्रियः श्रेणिकपाधै समानीताः, कथितश्च सर्वोऽपि वृत्तांतः, राझापि तत्स्त्रीपुत्रधनगृहादीनि कयवन्नाय समर्पितानि, वृष्श्वस्तु पृथगेव तिष्टति. अथ यदाकया क्यवनो गृहाबहिनिष्कासितस्तदादितः सा वेश्या पतिव्रताधर्म पालयति, तवृत्तांतमपि कयवन्नेनानयकुमाराय कथयित्वा स्वद्रव्यसहिता सापि गृहे समानीता. पुनः केन चिट्यवहारिणा बहुद्रव्यदानपूर्वकं कयवन्नस्य स्वकीया महारूपवती पुत्री परिणायिता. एवमष्टनार्यायुतकयवन्नो विषयसुखानि चनक्ति. सर्वदा विविधहावनावोपेतनाटकानि विलोकयन् स गतकालमपि नो जानाति. अयैकदा श्रीमहावीरस्तत्र समवसृतः, श्रेणिकानयकुमारादिबहुलोकाः प्रतुं वंदितुं गताः, क्यवन्नोऽपि स्वामिनं वंदितुं समागतः, देशनांते कयवन्नेन पृष्टं स्वामिन ममांतरिता ऋतिः केन कः | For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy