________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना मणा प्राप्ता? प्रतुणोक्तं त्वं पूर्वभवे गोपालोऽत्रः, एकदा त्वया निजमातुः पार्श्वे दोरान्नं मार्गितं,
तदा निर्धनत्वेन तत्तुन्यं दातुमसमर्थया तया रुदनं कर्तुमारब्धं, प्रातिवेश्मिकस्रोभिर्दयया दीरानसामग्री तस्यै दत्ता, ततः दीरानं निष्पाद्य तया तुन्यं परिवेषितं. तो मासदपणोपवासी साधुस्तत्र समागतस्त्वया शुभभावपूर्वकं चिंतितमस्मादध दिनाग वा साधवेऽर्पयामीति विचिंत्य स्थाव्यां रेखा विहिता, पुनर्नाववृष्तिस्त्वया सकलमपि दीरानं साघवे दत्तं. पूर्व रेखाविधानतस्तवांतरायो जातः, पश्चाच सकलदानेन तव संपूर्णःि प्राप्ता. यानिः प्रातिवेश्मिकाभिः दीरसामग्री दत्ता, ता एता अष्टावपि तव नार्या संजाताः. एवं स्वपूर्वनववृत्तांतं श्रुत्वा कयवनेन जातिस्मरणं प्राप्य वैराग्यतो गृहभारं ज्येष्टपुत्राय समर्प्य बहुद्रव्यं सप्तक्षेत्रेषु दत्वा नार्यासहितेन दीदा गृहीता. निर्मलचारित्रं प्रपाब्य स्त्रीसहितो देवलोकं गतस्ततभ्युत्वा मोदं गमिष्यति. ॥ इति दानकुलके कयवनककथा ॥
गाथा-घयपूसवबापूसा । महरिसिणो दोसलेसपरिहाणा ।। लकी सयलगडो-वग्गहगा सुहगई पत्ता ॥ ११ ॥ व्याख्या-गृहस्थगृहं गत्वा घृतमानीय तेन यो गणं पोषयति स साधुव्रत| पुष्यः कथ्यते, एवं वस्त्रपुष्योऽपि, एतादृशौ यौ ऋषीश्वरौ दोषलवेनापि रहितो, लब्ध्या च सकल
For Private and Personal Use Only