SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ दाना| गवस्य भक्तिकारको शुभगति प्राप्तौ. एतादृशाः साधवोऽने के जाताः संति, गायामध्ये सादानाम कस्यापि नास्ति, अतोऽत्र कथा नो लिखिता. ग्रंथांतरादवसेया. गाथा-जीवंतसामिपमिमाए । सासण विधरिकण भत्तीए ।। पवश्कणं सिहो । नदायणो चरमरायरिसी ॥ १५ ॥ व्याख्या-जीवंतस्वामिनः श्रीमहावीरस्य प्रतिमायाः पूजानिमित्तं नक्त्या ग्रामादि दत्वा प्रांते दीदामादाय मोदं गत नदायिनामा प्रांतराजर्षिः ॥ १२ ॥ विस्तरार्थस्तु कथानकादवसेयो यथा-चंपानगर्या कुमारनंदिनामा स्वर्णकारो वसति, तेन धनबलेन पंचशतस्त्रीणां पाणिग्रहणं कृतं तथापि विषयेन्योऽसंतुष्टः, तत्र नगरे नागिलनामा श्रावकोऽस्ति, स तस्य सुवर्णकारस्य मित्रत्वात्तस्मै विषयत्यागोपदेशं ददाति, परं स नांगीकरोति. अथ समुद्रमध्ये पंचशैलनाम्नि पर्वते हासापहासाख्ये हे व्यंतरदेव्यौ तिष्टतः, ते इंऽस्य सेवकत्वेन इंद्रो यदि नंदीश्वरद्दीपेऽष्टाह्नि कामहोत्सवं करोति तदा तत्र नृत्यतः, तयोः पितुर्विान्माली च तदा मृदंगं वादयति. स चैकदा मृतस्तदा तान्यां चिंतितमथ नौ को नर्ता चविष्यति ? ततस्तान्यां कुमारनंदी विषयासक्तो दृष्टस् । स्मै च स्वकीयं रूपं तान्यां दर्शितं, तयोः स्वरूपं वीदय विह्वलीनतेन तेन पृष्टं युवां के स्थः ? ता. | For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy