SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्ति दाना ) ज्यां निजवृत्तांतं निवेद्य प्रोक्तं यदि तवास्मदीयवांना चेत्तर्हि त्वया पंचशैले समागतव्यं इत्युक्त्वा ते दृश्यते स तु तद्रूपमोहितः सन् राइ याज्ञामादाय नगरमध्ये प्रत्युद्घोषणां दापयामास, यः कोऽपि पंचशैलद्दीपं दर्शयेत्तस्य कुमारनंदी लदैकं सुवर्ण ददाति. एकेन वृद्धना विकेन स्वपुत्र - सुखकृते निजमृत्युमप्यंगीकृत्य लदसुवर्णं गृहीत्वा तदंगीकृतं. नागिलादिनिर्निवारितोऽपि स कुमारनंदी तत्सार्थे प्रवहणस्थः प्रस्थितः कतिचिद्दिवसानि यावत्समुद्रगाहनानंतरं दृष्टस्तान्यां समुद्रमध्ये एको वटवृक्षः, तदा तेन वृद्यनाविकेन तंप्रति प्रोक्तं यदीदं प्रवहणमस्य वटवृक्षस्याधः प्रयास्यति तदा समुद्रांतःस्थशैलोपर्यास्फाव्येदं प्रवहणं जंयति त्वया तु तत्क्षणमेवास्य वृक्षस्य शाखायां विलयो गंतव्यं, रात्रावत्र जारंडपक्षिणः समागमिष्यंति, तन्मध्यादेकस्य पादे विलग्य त्वया पंच. ले गंतव्यं मम च नूनं मरणमेवात्र. इतस्तत्प्रवहणं वटवृक्षाधः प्राप्तं जनं च कुमारनंदी तु शाखामालंव्य वटोपरि स्थितः, रात्रौ नारं पादलमः पंचशैले प्राप्तस्तव मंच हासाप्रहासाभ्यां दृष्ट ध्यानीतश्च स्वावासे दत्तानि च तस्मै जोजनायामृतफलानि ततः कामातुरोऽसौ जोगं प्रार्थयितुं समस्तदा तान्यां प्रोक्तमेतेन तवौदार For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy