________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- कशरीरेणावाभ्यां सह गोगो न जविष्यतीत्युक्त्वा तान्यामुत्पाट्य पुनरसौ चंपायां मुक्तः. किंतु तः |
जतमानसत्वेन तस्य शांतिन जाता, वह्निप्रवेशेन मरणेच्छर नृत्. नागिलमित्रेणागत्य प्रोक्तं हे बंधो त्वं चारित्रं गृहीत्वा जिनधर्म पालय ? येन तव देवलोकः सुलगो नविष्यति. मूढेन तेन तन्न स्वी| कृतं, निदानपूर्वकं वह्निमरणं कृत्वा विद्युन्माली नामा हासाग्रहासापतिः स जातः. तान्यां सह च सुखानि भुनक्ति. वैराग्यान्नागिलोऽपि चारित्रं प्रपाव्य दादशमे देवलोके गतः. अथैकदा सर्वदेवा इंद्रसहिता महोत्सवार्थ नंदीश्वरद्दीपे मिलितास्तदा तान्यां स्वपतये प्रोक्तं त्वं कंठे मृदंग स्थापय यथावां नृत्यावः, स तु लज्जितस्तथा न करोति तावन्मृदंगः स्वयमेव तत्कंठे लमः. तेन निष्का. स्यमानोऽपि न निर्गबति, दुःखितेनापि तेन मृदंगो वादितस्तान्यां नर्तितं च. तदा तत्रागतनागिः लजीवदेवेन तमुपलक्ष्य पृष्टं नो विद्युन्मालिन् त्वं मामुपलदयसि? तेनोक्तं स्वामिन भवंतं को नो. पलदयति ? तेनोक्तं महतः सर्वेऽपि जानंति. तदा तेन स्वकीयं मूलरूपं दर्शयित्वोक्तं रे पामर य.
दा मया प्रोक्तं तदा त्वया न मानितं, धर्मो न कृतस्तेन त्वं दुर्गतौ पतितः, ततस्तेन तत्पादौ निप। योक्तं मां समुघर? नागिलदेवेनोक्तं संप्रति श्रीमहावीरो गृहस्थाश्रमे वर्त्तते तं वदित्वा तदाकारां
For Private and Personal Use Only