SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- चंदनमयी तत्प्रतिमां कृत्वा तां सिंधुदेशे वीतजयनगरे मुंच ? सा प्रतिमा तत्र पूजयिष्यते तत्पुण्ये. | न तव च बोधिवीजं सुलनं चविष्यति. ततस्तेनापि तथैव कायोत्सर्गस्थश्रीवीरप्रभोः प्रतिमा कृता चंदनमयपेटामध्ये च निहिता. अ. ५१ | थ तस्मिन्नवसरे कस्यचिट्यवहारिणः प्रवहणं समुद्रोत्पाते षण्मासंयावत पतितमासीत. तत्र तां पेठां समुद्रोपरि तरंती कृत्वाकाशस्थेन विद्युन्मालिना तं व्यवहारिणंप्रति प्रोक्तं त्वमेतां पेटां प्रवहणमध्ये गृहाण ? येनायमुत्पातः शमिष्यति. ततो वीतभयपत्तने गत्वेमां पेटां चतुष्पथे मुक्त्वेवं त्वया वाच्यं यदस्मिन्मध्ये देवाधिदेवोऽस्ति, यस्तं प्रकटीकरोति स एव गृह्णातु. इनमुक्त्वा देवोऽदृश्यो जा. तः, तेन व्यवहारिणापि तथैव कृतं, समुद्रः शांतो जातः, दाणादेव स वीतनयपत्तने प्राप्तः, तत्र तां पेटां चतुष्पथे मुक्त्वा तेन देवोक्तवचनं कथितं. सकौतुका लोका निजनिजेश्वरनामोच्चारणपूर्वकं पेटां कुठारादिनिरुद्घाटयितुं लमाः, परंतु सा नोद्घटिता प्रत्युत कुठारा नमाः, तापसभक्तो राजा| पि तत्रागत्य बहूपायान कर्तु लमो मध्याहं जातं, नोजनायाकारितोऽपि राजा नागतस्तदा प्रभावती | राझी तत्रागत्य स्नानं कृत्वा पवित्रवस्त्राणि परिघाय तां पेटां चंदनादिनिः पूजयित्वा गाथामिमामु For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy