________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
दाना | वाच — गयरागदोसमोहो | सवन्नू पा डिहेरकयसोहो || देवादिदेवरूवो । घरो मे दंसणं देन वृत्ति ॥ १ ॥ इत्युक्ते सति तत्कालमेव पेटासंपुटं पृथग्जातं, सर्वेऽपि नागरा ध्याश्चर्ये प्राप्ताः, तत्र च का योत्सर्गस्थश्री वीरप्रभोः कल्पवृक्षपुष्पालंकृतां प्रतिमां दृष्ट्वा सर्वेऽपि हृष्टाः, बह्नामंबरेण गृहे समानीय सा देवालये स्थापिता. सा परमश्राविका चेटकराजपुत्री प्रभावती राशी तां प्रतिमां प्रतिदिनं त्रिकालं पूजयति. उदा यिराज्ञा च तत्प्रतिमापूजानिमित्तं ग्रामं दत्तं तथापि स तापसनक्कलं न ज हाति. एकदा तत्पूजां कृत्वा प्रभावती तदग्रे नृत्यति, राजा च वीणां वादयति, तदा राज्ञा तस्या मस्तकं नो दृष्टं तद्व्यग्रचित्तस्य राज्ञो हस्ताहीणा स्खलिता, तदा राज्ञ्या पृष्टं स्वामिन किमिदं जातं ? राज्ञोक्तं प्रिये नृत्यत्यास्तव मया मस्तकं नो दृष्टमधुना तु तद् दृश्यते. प्रभावत्या चिंतितमय ममायुः स्तोकमस्ति पुनरेकदा स्नानांते तया दामीपार्श्वे श्वेतवस्त्राणि मार्गितानि, तया तान्येवानीय त
दत्तानि परं दृष्टिभ्रांत्या राझ्या तानि रक्तानि दृष्टानि, प्रतः क्रुध्या तया दास्युपरि स्वादर्शः दिप्तो मर्मस्थानप्रहारतः सा मृता, ततो राज्ञ्या तान्येव वस्त्राणि श्वेतानि दृष्टानि पश्चात्तापपरया राइया राज्ञे कथितं स्वामिन्नदं दीक्षां गृहीत्वानशनं करिष्ये, यत्याग्रहेण राज्ञा तत्प्रतिपद्य तस्यैक
For Private and Personal Use Only