________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| चारित्रं च प्रतिपाब्य स देवलोके गतः, तत्रावधिज्ञानेन शालिनई दृष्ट्वा मोहवशेन तत्पूर्वपुण्या नाकर्षणेन वा प्रतिदिनं स दिव्यवस्वानरणानि शालिभद्राय प्रेषयति. तन्मध्ये त्रयस्त्रिंशत्पेटा नानाभ
रणानां, त्रयस्त्रिंशत्पेटा वस्त्राणां, त्रयस्त्रिंशत्पेटाः सुगंधव्याणां, एवं सदैव नवनवतिपेटाः समुत्तरंति. एवं द्वात्रिंशदंतःपुरीनिः सह स सुखानि भुनक्ति.
अथैकदा केचिट्यापारिणो रत्नकंबलानि लात्वा राजगृहे समागताः, तद्रत्नकंबलमेकमपि श्रे णिकेन चेलणाराझ्या मार्गितमपि नो गृहीतं, राझा चाऽगृहीते सति अन्येनापि केनापि न गृ. हीतं. ततस्ते व्यापारिणो विषणा जाताः, पश्चात्ते व्यापारिणः शालिभद्रगृहसमीपे समागताः, सुभज्या पृष्टं युष्मत्पार्श्वे किमस्ति ? तैरुक्तं रत्नकंबलानि संति. पुनस्तया पृष्टं कियंति? ततस्तैरुक्तं षो. मश. तयोक्तं स्तोकानि, तैरुक्तं कथं स्तोकानि? तया प्रोक्तं मम द्वात्रिंशद्दध्वः संति, कस्यै दीयते | कस्यै नो दीयते ? इत्युक्त्वा तेषां मृदयं पृष्टं, तैरक्तं सपादलदसौवर्णिका एकैकस्य मूव्यमस्ति. त. | यापि तदंगीकृत्य सर्वाणि रत्नकंबलानि गृहीतानि, तेन्यश्च यथोक्तं मृदयं दत्तं. तवृत्तांतं श्रुत्वा चे. | क्षणा कुपिता, श्रेणिकेन तां तथानृतां ज्ञात्वा स्वप्रधानाः शालिनद्रगृहे कंबलैकमार्गणाय प्रेषिताः,
For Private and Personal Use Only