________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | कदाचिदपि न जानाति यथ स यथा यथा तन्मार्गयति तथा तथा माता रोदितुं लगा. स्त्रीणां वृत्ति हि रुदनमेव वलं. तां रुदतीं श्रुत्वा प्रातिवेश्मिकनार्यो मिलित्वा तां पृष्टुं लमाः, हे नगिनित्वमसुपर्वदिने कथं रोदिषि ? तदा तया पुत्रवार्ता कथिता, तानिरुक्तं त्वं चिंतां मा कुरु ? वयं तु३३ |ज्यं क्षीरादिसामग्री दास्यामः, ततस्तद्दत्तसामग्रीतः दीरान्नं निष्पाद्य तया पुत्राय परिवेषितं, स्वयं च किंचित्कार्यनिमित्तं प्रातिवेश्मिकगृहे गता. इतः कश्चिन्मासोपवासी साधुः पारणदिने संगमगृहे स मागतः, संगमेन तमागतं विलोक्य हृष्टेन तस्मै दीरान्नेन प्रतिलाजो दत्तः, साधुनापि तद्भावाऽखं -
तो मेति नोक्तं, ततः साधुर्गतः, इतस्तन्माता समागता, स्थालं च रिक्तं दृष्ट्वा तथा पुनरपरा दौरेयी परिवेषिता, चिंतितं चाहो मत्पुवोदरे किमेतावती बुद्धा वर्त्तते ? तदा मांप्रति धिक्, सं. गमोऽप्याकंठं उक्तवान्, रात्रौ च तस्य विसूचिका जाता, ततो मृत्वा साधुदानपुण्य योगेन स राजगृहनगरे गोदनामव्यवहारिणः सुनद्रानामनार्यायाः कुक्षौ पुत्रत्वेन समवतीर्णः, फलितशा लिक्षेस्वप्नदर्शनतस्तस्य शालिनद्र इति नाम दत्तं, अनुक्रमेण स विद्यामभ्यस्य यौवनं प्राप्तः, पित्रा च द्वात्रिंशत्कन्यानां पाणिग्रहणं कारितः, ततो गोभद्रश्रेष्टिना श्रीमहावीरसमीपे दीक्षा गृहीता, निर्मलं
For Private and Personal Use Only