________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दाना
वृत्ति
गाथा - मूलं विणावि दानं । गिलाणपमिवरण जोगवत्थूणि ॥ सिद्धो य रयणकंवल - चंदविवि तिमि नवे ॥ ८ ॥ व्याख्या - मूल्येन विना मूल्यग्रहणं विना दत्त्वा ग्लानसाघो वैयावृत्तियोग्य वस्तु मोक्षं प्राप्तो रत्नकंबल गोशीर्षचंदनयोर्दाता यो वणिक् तस्मिन्नेव नवे श्यं कथा३२ पि पूर्वमुक्तैव ॥ ८ ॥
गाथा - दाऊण खीरदाणं । तवेण सुसिांगसाहुणो सिग्धं ॥ जणजणिव्यचमक्कारो । संजासाखिनो || || व्याख्या - दत्वा दीरदानं तपसा सुष्टु शोषितमंगं शरीरं येने तादृशं साधुं जने जनितश्चमत्कारो येन एतादृशः शालिनद्रः संजातः ॥ ९ ॥ यथ शालिनद्रकथा यथाराजगृहनगरसमीपे शालिनामा ग्रामोऽस्ति तव धन्ना नाम्नी काचित्स्त्री संगमनामपुत्रेण सद वसति स संगमो मेषान् रक्षति चारयति च तस्य माता तु धनिनां गृहे रंधनपेषण गोमयस्थापनसंप्रमार्जनादिकं करोति एवं तौ स्वकालं गमयतः पथैकस्मिन् पर्वदिने सर्वलोकगृहे दीरादिभोजनं जायमानं दृष्ट्वा संगमो मातरं कथयति हे मातर्मम दीरानं देहि ? साऽवोचत हे 'पुत्र ध्यावयोगृहे प्रथमत एव धान्यसंशयस्तर्हि दीरान्नं तु कुतः ? इत्युक्ते स न मन्यते, यतो बालो गृहस्वरूपं
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only