SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना बहुभारं झात्वा साहसिको राजा स्वयमेव तुलायां स्थितः, तदा राज्ञः समस्तपरिवारो हाहावं कुर्व नश्रुपातं चकार, चिंतयामास च हा अयमकस्मादनिष्टं कुतः समुत्पन्नं ? राजा तु मनागपि चेतसि विषादं न करोति. इतस्तत्र कुंमलाद्यानरणमंमितः कश्चिद्देवः प्रादुर्च्याहो सत्वमहो सत्वमिति वदन गगनात्पुष्पवृष्टिं कृतवान् , प्रोवाच च हे राजेंड ईशानेण तव गुणवर्णनं कृतं, परं तदसहमानेन मयैतत्पदिस्वरूपं विधाय तव परीषहः कृतस्तन्मेऽपराधं दमस्व ? इति दामयित्वा देवः स्वस्थानं गतः, राज्ञः शरीरे च सुखं जातं, सेवका थपि सर्वे सहर्षा जाताः, राझापि पौषधं पारयित्वा पारणं कृतं, सुखेन राज्यं नुक्तवैकलदवर्षप्रांते निर्मलचारित्रं प्रपाख्यानशनं कृत्वा सर्वार्थसिधौ पंचमेऽनुत्त रविमाने स गतः, तत्र त्रयस्त्रिंशत्सागरायुः प्रपाव्य श्रीशांतिनाथो जातः. ॥ इति श्रीशांतिनाथपूर्व जवकथा ॥ गाथा-पंचसयसाहुनोयण-दाणावज्जियसुपुनपानारो ॥ अबरिषचरिषभरिन । नरहो नरहाहिवो जान ॥ ॥ व्याख्या-पंचशतसाधूनां भोजनदानेनोपार्जितः पुण्यप्राग्जारो येन सः, तथाश्चर्यकारिचरित्रेण भृत ईदृशो नरतचक्री भरतक्षेत्राधिपो जातः, तत्कथा तु पूर्वमुक्तैव. ॥ ७ ॥ For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy