SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना | लमश्च हे राजन मह्यं मद्भदयं देहि ? राजा कथयति हे भऽ ! शरणागतः कथं समयेते ? अन्यच परप्राणैः स्वकीयप्राणा न पोषणीयाः, पुनर्ले पदिन तव पदैकदेशग्रहणाकर्षणादि ते पीडा जायते तदान्येषां तत्प्राणविनाशात्कथं पीडा न भवेत ? तव तु दाणमात्रा तृप्तिनविष्यत्यस्य च प्राणसंहारो भविष्यति. पंचेंद्रियहननाज्जीवो गतिं गबति. तदा सींचाणको वदति हे राजन सुख्येव धर्माधमविचारं करोति, किंच यथाऽयं पारापतस्त्वबरणमागतोऽस्ति तथाहमपि समागतोऽस्मि, श्रतो म. मोपरि कृपां कुरु ? यदि त्वमस्य रदां करोषि तदा मम प्राणनाशो भविष्यति, एवं च तव कृपा कथं स्थास्यति? राजा प्राह यदि त्वं बुभुदितोऽसि तदाहं त्वां विशेषसरसाहारं दास्यामि. सींचाण| केनोक्तमहमामिषं विनाऽन्यन्न जदयामि. राझोक्तं मम राज्ये मांसं कुतः ? यदि किंचिन्मृतकलेवरं | नविष्यति तदा तस्यामिषं ते दास्यामि. सींचाणकेनोक्तं जीवत्प्राणिमांसमेवाहं जदयामि, राझा प्रो. क्तं यावद्भारोऽस्य पक्षिणो भविष्यति तावन्नारमितं मम शरीरमांसमहं ते दास्यामि, सीवाणकेनापि तदंगीकृतं. अथ राझा तुलां समानीय तदेकपुटे पारापतो मुक्तो द्वितीये च स्वशरीरमांसं दिवा | वेदित्वा मुक्तं, परं यथा यथा स मांसं मुंचति तथा तथा पारापतपुटकमधस्ताद् व्रजति. एवं तस्य For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy