________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना तरे गृहीतानि पुण्यकृत्यानि यस्मात्तत्. तन्महिम्ना तीर्थकरचक्रवर्तिकाधि प्राप्तः श्रीशांतिनाथः ॥ ६॥ जा विशेषार्थः कथानकाद् झातव्यो यथा-जंबूद्वीपे पूर्वमहाविदेहे पुष्कलावतीविजये पुष्करिण्यां न
गर्या घनस्थतीर्थकरो राज्यं भुनक्ति. तस्य प्रीतिमतीमनोहर्याख्ये हे नार्य, प्रीतिमत्या मेघस्वप्नसूचितो मेघरथनामा पुत्रो जातः, मनोहर्याश्च रथस्वमसूचितो दृढरथनामा पुत्रो जातः, अनुक्रमेण तो यौवनं प्राप्तौ, मेघरथस्य प्रियमित्रामनोरमाख्ये हे भार्ये वास्तां, दृढरथस्यापि सुमतीनाम्नी नार्या जाता, मेघरथस्य नंदिषेणमेघसेनौ पुत्रौ जाती, दृढरयस्य च रथसेननामा पुत्रोऽनृत. कालांतरे घनस्यतीर्थकरेण वार्षिकदानं दत्वा मेघरथाय ज्येष्टपुत्राय च राज्यं दत्वा दीदा गृहीता, केवलानं प्राप्य तीर्थ स्थापयित्वा घनस्यनगवान मोदं गतः अथ मेघरथो राज्यं पालयति, सुश्रावकत्वेनाष्टमीपर्वणि पौषधानि करोति, जिनाझा चाऽविराधित्वेन पालयति. __ अथैकदा पौषधशालायां पौषधं कृत्वा सर्वान् राज्ञःप्रति स धर्मोपदेशं ददाति, इतस्तत्रैकः पारापतः कंपमानः सन् तत्रागत्य तस्योत्संगे स्थित्वा मनुष्यनाषया ब्रूते, हे मेघस्थराजन् ! त्वं मां रद | रद? इति श्रुत्वा राजा प्राह त्वं मा नयं कुरु ? तावता तत्पृष्टे एकः सिंचाणकः समागतः कथयितुं
For Private and Personal Use Only