________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- नसि चिंतयति, अहो वृष्ञातरं कथं मारयामीति विमृश्य तेन स्वमस्तकापंचमुष्टिलोचं कृत्वा दी। सदा गृहीता, अहंकारं धृत्वा कायोत्सर्गेण स्थितः, ब्राहम्या प्रतिबोधिते सति कायोत्सर्ग पारयित्वा
यावत स चलति तावत्तस्य केवलज्ञानं समुत्पन्नं. स्वामिनं वंदित्वा स केवलिपर्षदि स्थितः. ययानुक्रमेण स्वामी चैकलदपूर्व चारित्रं केवलिपर्यायं च पालयित्वाऽष्टापदपर्वते दशसहस्रसाधुभिः सह मोदं गतः, भरत चक्रिणा तस्मिन् स्थाने चतुर्मुखो जिनप्रासादः कारितः. अथ राज्यं भुंजानस्य न. रतस्य त्र्यशीतिलदपूर्वाणि सुखेन गतानि. एकदा भरत यादर्शगृहस्थितः सन्मुडिकापतनेनाऽनि. त्यभावनां चावयन केवलज्ञान प्राप्तः, तत्र देवतादत्तसाधुवेषो नरतमुनिर्दशसहस्रमुकुटबछराजर्षिप. रिवृत्तः सहस्रपत्रकमलासनमारुह्य धर्मदेशनां ददौ. लदैकपूर्व केवलपर्यायं पालयित्वा मोदं गतः. एवं श्रीमानादीश्वरो जगवान धर्मकार्यादिलोकस्थितिकरणात्रैलोक्यपितामहो जातः, इति श्रीदानकुलके ऋषनजिनकथा.॥
गाथा-करुणादिन्नदाणो । जम्मंतरगहियपुन्नकिरियाणो ॥ तिबयरच किरिधि । संपत्तो । संतिनाहोवि ॥६॥ व्याख्या-करुणया अनुकंपया कृत्वा दत्तं दानं येन, तत्कीदृशं दानं ? जन्मां
For Private and Personal Use Only