________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना
स्वीकारकृते तेन्यो दूताः प्रेषिताः, ततस्तेऽष्टनवतित्रातरः संमीव्य स्वामिपार्श्व समागताः, स्वामिनं वंदित्वा च कथयामासुर्हे स्वामिन् नरतेन सार्ध वयं किं युद्धं कुर्मो वा प्रणामं कुर्मः? नगवता तु धर्मोपदेशो दत्तः, तत् श्रुत्वा वैराग्यमासाद्य तैः सर्वैर्दीदा गृहीता.
अथ बाहुबलिना तां वार्ता श्रुत्वा दुःखमापन्नेन नरताय कथापितं त्वयैतदयुक्तं कृतं. तदा न. रतेन कथापितं त्वमपि मम सेवां कुरु ? नो चेद्राज्यं त्यज? बाहुबलिस्तां वाती नांगीकरोति, ततः श्चक्रमपि गृहे न प्रविशति. ततो भरतेन बाहुबलिंप्रति दुतं प्रेषयित्वा चतुरंगसेनासहितेन बाहुवलिदेशविजयार्थ प्रस्थानं कृतं, बाहुबलिरपि सैन्यसहितः सन्मुखमागतः, अनेकानि युधानि जाता नि, बहुमनुष्याणां संहारश्च जातः, तदा सौधर्मेंद्रः समागत्य तौ निवारयामास, परमेकोऽपि न निवः र्तते. तदेंणोक्तं युवामेव द्वंद्वयुद्धं कुरुतं, येन जनसंहारो न जायते. ताभ्यामपि तत्प्रतिपनं, तत्र वाग्युठं १ दृष्टियु १ वाहुयुद्धं ३ मुष्टियुद्धं ४ दंम्युछ ५ चेति पंच युधानि स्थापितानि. ततस्तै
युध्यमानयोस्तयोर्मध्ये भरतो हारितः, तदा खिन्नमानसेन तेन बाहुबलेरुपरि चक्ररत्नं मुक्तं, चक्रं तु | गोत्रिणं न परानवति, ततो बाहुबलिः क्रुधः सन् मुष्टिमुत्पाट्य भरतप्रति मारणार्थ धावितः सन म
For Private and Personal Use Only