SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्ति दाना | वीप, तदा जरतेनोक्तं हे मातः श्री ऋषभदेवस्य केवलज्ञानं समुत्पन्नमस्ति ततो देवैस्तस्य स मवसरणादिमहिमा कृतोऽस्ति, तत्कृतोऽयं गीतगानवादिवादिध्वनिः श्रूयते तत् श्रुत्वा मरुदेवीमाता विगतां प्राप्ता सती चिंतयत्यहोऽहं तु यन्मोहवशादधीनतास्मि स त्वयमीदृशानि सुखानि भुनक्ति. २६ ततो नास्तिकोऽपि कस्येति ध्यायंत्यास्तस्याः चक्षुःपटलानि ध्वस्तानि कर्मदयतः केवलज्ञानं प्राप्य सामोद गता. भरतेन स्वामी वंदितः प्रणा च देशना दत्ता, तदा भरतस्य पंचशतपुत्र सप्तशत पौत्रैश्च दीक्षा गृहीता, पुंरीकप्रमुखाश्चतुरशीतिगणधराः स्थापिताः, ब्राह्मी प्रमुखाभिरपि दीक्षा गृहीता, श्रेयांसप्रमुखाः श्रावका जाताः, सुनद्राप्रमुखाश्च श्राविका बढवुः, भरतेनापि सम्यक्त्वं स्वीकृतं. ततस्तेन प्रतुं वंदित्वा गृहे समागत्य चक्ररत्नस्याष्टाह्निकामहोत्सवः कृतः, ततः सुषेणं सेनानीं कृत्वा तेन षट्खानि साधितानि. गंगोपकंठे गंगादेवीगृहे च स सहसैकवर्षे यावस्थितः, नव निधानानि प्राप्तानि यनुक्रमेण गृहे समागत्य राज्याभिषेकः कृतः परं चक्ररत्नमायुधशालायां न प्रविशति तदा तेन प्रधानादिन्यश्च करना प्रवेशकारणं पृष्टं तैः कथितं हे स्वामिन् नवदीयनवनवतिज्ञातरो यदि नवदाज्ञामंगीकृत्य नवतं प्रणमिष्यंति तदैव चकरत्नमपि प्रविश्यति तदा भरतेन स्वाज्ञा For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy