________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना तः, तदा राझा प्रोक्तं त्रीण्यप्येतत्स्वप्नफलानि श्रेयांसाय नविष्यंति. श्रेयांसोऽपि हृष्टः सन् गृहे समा- यातः. तश्च मध्याह्नावसरे प्रभुविलोकनानंतरं जातिस्मरणात्साधुदानविधि जानन स गवादादुत्तीर्य
स्वामिनं वंदित्वा निमंत्र्य च स्वगृहे समानीतवान. नगवदग्रे चेकुरसानां घटा ढौकिताः, भगवतापि तन्निवयं ज्ञात्वा स्वकीयहस्तौ प्रमास्तिौ. पाणिपतद्ग्रहलब्धिमहिम्ना तस्यैकोऽपि विंचरधो न पतति. श्रेयांसो रस निदिपति तबिखोर्ध्व वर्धते. एवं स्वामिना वैशाखशुक्तृतीयादिवसे पारणं कृतं, तदादितो लोकेऽदयतृतीया जाता. श्रेयांसगृहे पंच दिव्यानि च प्रकटितानि. नगवता तत्र पारणं कृत्वा विहृतं, श्रेयांसेन च सर्वलोकेन्यः साधूनां निदादानविधिः शिदापिता. स्वामी चानुक्रमेण सहस्रवर्ष यावबद्मस्थत्वं पालयन पुरिमतालनगरे समागतः, तत्र फाल्गुनकृष्णैकादश्यां नगवतः के. वलज्ञानं समुत्पन्नं. चतुःषष्टिभिरिंः समागत्य समवसरणं कृतं. तदा भरतस्य यमकशमकाभ्यां । वर्धापनिके दत्ते. एकेन भगवत्केवलज्ञानवार्ता कथिता, अपरेण चायुधशालायां चक्ररत्नोत्पत्तिः कश्रिता. तदा नरतः दाणं विमृश्य धर्मधिया स्वामिकेवलज्ञानमहिमानं कर्तुं पुत्रविरहदुःखेनांधीव्रत| या हस्तिस्कंधाधिरूढया मात्रा मरुदेव्या सह चलितः, मार्गे वादित्रादिध्वनि श्रृखा तत्कारणं मरुदे
For Private and Personal Use Only