________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
दाना- चोत्तरश्रेण्यां षष्ठिनगराणि वासितानि, तेषां नगराणां नामानि श्रीहेमचंद्रसूस्कृितश्रीयादिनाथचरि
त्राद् ज्ञेयानि. अथ नगवानाहारार्थ सर्वत्र परित्रमति, परं कोऽपि न ददाति. एवं वर्षेकं जातं परं प्रर्मनसापि न कुब्धः. अथ भगवत थाहाराधिकारमाह
तस्मिन् समये बाहुबलेः पुत्रः सोमयशा गजपुरस्य राज्यं पालयति. अथ पूर्व नगवज्जीववज्रनानचक्रिणो यः सुयशानामा सेनानीरजत, तेनापि वज्रनाभेन सह दीदा गृहीतासीत्, चारित्रं प्र पाव्य पंचमेऽनुत्तरविमाने गतः, तत्र त्रयस्त्रिंशदायु क्त्वा स मोमयशसः श्रेयांसनामा पुत्रो जातोड स्ति. अथ श्रीऋषभस्वामी विहरन् सन् गजपुरे समागतः, गृहे गृहे लोका अनेककन्यासुवर्णमणिमुक्ताफलादीनि ददति परं स्वामी किमपि न गृह्णन् पश्चाट्याघुट्यति. ततो गवादास्थस्य श्रेयांसकु. मारस्येतादृशं नगवत्स्वरूपं वीदय जातिस्मरणमुत्पन्नं. अथ तस्यां निशायां श्रेयांसेन सोमयशसा सुबुधिनाम्ना नगरसेष्टिना च स्वप्नानि लब्धानि. प्रातःकाले सनायां तैः स्वम्वस्वप्नानि कथितानि. सोमयशसा राझा प्रोक्तं वैरिनिर्वेष्टितोऽहं श्रेयांससाहाय्येन वैरिणोऽजयं. सुबुधिष्टिना प्रोक्तं त्रु व्यमानाः सूर्यकिरणा मया श्रेयांसहस्तसाहाय्येन रक्षिताः, श्रेयांसेनोक्तं मेरुपर्वतो मयाऽमृतेन धौ.
For Private and Personal Use Only