SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- या नपवनेऽशोकवृदातले चतुर्मुष्टिकं लोचं कृत्वा चैत्रकृष्णाष्टमीदिने उत्तराषाढानदत्रे पश्चिमाघे दी दां गृहीतवान. इंडादयः स्वस्थाने गताः, नरतादयोऽपि पुत्रा जगवहिरहेणाश्रुपातपूर्वकं गृहे समायाताः. अथ स्वामिनो वर्ष यावदन्नादिकं नो मिलितं, ते सर्वचतुःसहस्रमुनयोऽप्याहाराऽनावेन तापसा जाताः, कलमहाकनपुत्रौ नमिविनमी दीदावसरे स्वामिनिर्देशात्परदेशं गतावास्तां. पश्चादागतौ च स्वामिनं तयानृतं श्रुत्वा प्रलसमीपे समागत्य विज्ञप्तिं चक्रतुः, हे स्वामिनावयो राज्यं दे हि? कतिचिदिवसानंतरं धरणेंद्रो नगवदंदनार्थ समायातस्तेन नमिविनमिन्यां प्रोक्तं कथं युवां सेवां कुरुथः ? तान्यामुक्तं राज्यप्राप्त्यर्थ. धरणेणोक्तं यदा भगवता दानं दत्तं तदा युवां क गतौ ? तान्यां प्रोक्तं परदेशं गतौ. अन्यस्य कस्यापि चाग्रे याचनां न कुर्वः, आवयोस्तु स्वामी दानं दास्थति. ततो धरणेणोक्तमहं पातालवासी धरणेद्रः स्वामिनः सेवकोऽस्मि, युवामपि तत्सेवको, य. त यावयोर्भ्रातृत्वेन स्वामिन बाझया वैताब्यपर्वते विद्याधरपदवी स्वीकुरुतं. ततस्तान्यामपि तद्दचोंगीकृतं, ततो धरणेऽण प्राप्तीप्रमुखविद्यास्तान्यां दत्ताः, नमिविनमी स्वामिनं प्रणम्य स्वस्वपरिवारमादाय वैताढये समागतो. तत्र दक्षिणश्रेण्यां नमिराज्ञा पंचाशनगराणि वासितानि, विनमिना For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy