________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- चयित्वा यूयं जदयत ? तदा तैः शालिप्रमुखं सर्वमप्यनौ प्रदिप्तं ज्वलितं च. तदा तैः प्रचोरग्रेस
मागत्य प्रोक्तं स्वामिन्नयं वेतालस्तु सर्वमपि भदयति, नः किंचिदपि पश्चान्न ददाति, तदा जगवता मृत्तिकातो घटादिनिर्माणं तेन्यो दर्शितं. एवं प्रणा प्रथमं तेन्यः पंच विज्ञानानि शिदापितानि. कुंनकार १ लोहकार २ चित्रकार ३ कर्षक ४ नापितविज्ञानं ५ च. तेषां प्रत्येकानां विंशतिनेदा नवंति, एवं नेदशतं शिदापितं. पुरुषाणां दासप्ततिकला नरतादीनां शिदापिताः, स्त्रीणां चतुःषष्टिकला ब्राह्मीसुंदर्योः शिदापिताः, अष्टादशलीप्यदारकलागणितकलाप्रमुखसर्वमपि प्रदर्शितं. अथ ते सर्वेऽपि लोकाः सुखेन खकार्यपरास्तिष्टंति. भगवता विषष्टिलदपूर्व राज्यं पातितं, एवं सर्व त्र्यशी. तिलकपूर्व जातं. ततो लोकांतिकदेवाः समागताः, दीदाया अवसरश्च कथितः, स्वामिना झानेन दीदावसरं विज्ञाय वार्षिकदानं दत्तं, प्रतिदिनमेका कोटिरष्टौ लदांश्च सौवर्णिकान् ददाति. वार्षि| कदानमिलने त्रिकोटिशतं चाष्टाशीतिकोट्यधिकमशीतिलदादानं जातं, इदं सर्वमपि दानव्यमि
आदेशानदः समानीय पूरयति. ततो भरतादिभ्यो राज्यं विभज्य स्वामी कलमहाकबादिचतुःसह| सपरिवारपरिवृतो महोत्सवपूर्वकं चतुःषष्टिजिरिनिर्मितां शिविकामारुह्य नगराबहिर्निर्गत्य अयोध्या
For Private and Personal Use Only