SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना न्योऽन्यं विवादं कर्तु लमाः, कल्पवृदा अपि कालदोषात्स्वल्पफलदा जाताः, हकारमकारधिकाररू. पनीतित्रय्यपि विद्युप्ता, तदा युगलिकाः स्वामिनमुच्चैः संस्थाप्य राज्याभिषेकार्थ पानीयमानयितुं ग. ताः, तस्मिन्नवसरे सौधर्मेंद्रस्यासनं प्रकंपितं. तदा स्वसमयं ज्ञात्वेंणागत्य प्रनो राज्याभिषेकः कृ. तः, सर्वशृंगारैः शरीरं मंमितं, देवदेवांगनानां पर्षन्मिलिता. इतस्ते युगलिका जलमादाय समागताः, तैः प्रभोः शरीरमलंकारादिनिषितं दृष्ट्वा विनयेन प्रनोश्चरणयोजलं सिंचितं. तेषां तहिनये. न संतुष्टेनेग्रेण तत्र विनीताभिधाना द्वादशयोजनविस्तीर्णा नवयोजनपृथुला च नगरी स्थापिता. तस्यां वापीकूपसरोवरमंडितायां त्रिमिकचतुर्द्रमिकसप्तऋमिकैकविंशतिमिकप्रासादा अशोनंत. पुनस्तत्र दात्रिंशत्कोटिसुवर्णानां वृष्टिः कृता, जया १ भोगा १ राजन्याः ३ दत्रियाश्च ४ स्थापिताः, परं लोका अन्नेन विना बुभुदितास्तिष्टंति. कल्पवृदा अपि किंचिन्न ददति. तदा स्वामिना तेन्यः शालिप्रमुखधान्यान्युपदर्शितानि, लोकास्तान्यादाय नदयंति, परमपक्वत्वेन न जीर्णयंति प्रत्युत ते. | षामुदराणि तुदंति, प्रनोरग्रे चागत्य वजठराणि ते दर्शयंति. श्तश्च तत्र वंशघर्षणतोऽमिरुत्पन्नस्तदा जगवता तेषां प्रोक्तमेतानि धान्यान्यस्मिन्नमिमध्ये पा. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy