________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
दाना- गतं, तन्मध्यात्पुरुषो मस्तकोपरि तालफलपतनान्मृतः, तस्य भार्या सुनंदानानी युगलिनी परैयुगः ।
लिजिर्नाभिराजसमीपे समानीता, कथितं च स्वामिन्नियं युगलिनी निराधारास्ति. नाभिना प्रोक्तं मदंतःपुरे मोचनीया, ऋषजनार्या भविष्यति. अथ स्वाम्यपि यौवनवयः संप्राप्तः, इंडेणापि तं पा. णिग्रहणयोग्यं विझाय सर्वदेवदेवीकृतमहोत्सवपूर्वकं सुमंगलासुनंदान्यां सह जगवतो विवाहः कृतः, अत्र ये एवं कथ्ययंति यत् श्रीयादिप्रणापि पुनर्विवाहः कृतस्ते मृढा ज्ञातव्याः, पुनर्ये कथयति जगवता भगिनी परिणीता तदपि तेषां मूर्खत्वं, यतस्तस्मिन् काले युगलधर्मस्थितिरासीत, या स्थितिर्नवेत्तां पालयतां सतां न कोऽपि दोषः, ततः श्रीऋषनदेवेन सुनंदासुमंगलयोः शुभलमे पाणिग्रहणं कृतं, इंद्राणीनिर्गीतगानं कृतं, गंधर्व किन्नरैर्वा दिवाणि वादितानि. तदादितो लोके विवाह स्थितिर्जाता. स्वाम्ययनासक्त्या सुखानि जुनक्ति, षट्पूर्वलदगमनानंतरं सर्वार्थसिधिविमानाच्च्यु| त्वा बाहुपीठजीवौ सुमंगलाकुदौ चरतब्राह्मीयुगलतयोत्पन्नौ, सुबाहुमहापीठजीवौ च सुनंदायाः कुदौ बाहुबलसुंदरीयुगलौ प्रसवितो. पुनः सुमंगलया युगलानामेकोनपंचाशत्प्रसूतं. एवं पुत्रशतं हे पु. त्र्यौ च सर्वेऽप्यनुक्रमेण वृहिं गताः. अथ विंशतिपूर्वलदाणि व्यतिक्रांतानि. तदा युगलिका अ
For Private and Personal Use Only