SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना च्युत्वा जगवत्पुत्रत्वेन भरतादयो जाताः, इति द्वादशमो भवः १२. वृत्ति यात्रावसर्पिण्यां जंबूद्वीपे भरतक्षेत्रे प्रथमारको व्यतिक्रांतः, द्वितीयारकोऽपि व्यतिक्रांतः, तृतयारकस्य च प्रांते तत्र सप्त कुलकरा जाताः, विमलवाहन १ चक्षुष्मान् २ यशस्वी ३ निचंद्र १५ प्रसेनजित ५ मरुदेव ६ नाजयश्च ७, नानेनार्या मरुदेवी, तस्याः कुक्षौ वज्रनाभजीवः सर्वार्थसिछिविमानाच्च्युत्वाषाढमासस्य कृष्णचतुर्थ्यामुत्तराषाढा नक्षत्रे चतुर्दशस्वमसूचितोऽवतीर्णः, तस्मिन् समये स्वप्नपाठका न संति, स्वत एव नाभिराजा स्वप्नविचारकृत, पूर्णदिने चैत्रकृष्णाष्टमी निशायाश्चार्धे उत्तराषाढानदात्रे प्रभोर्जन्माभवत. पट्पंचाशद्दिक्कुमारी निश्चतुःषष्टिभिरिंदैश्व जन्ममहोत्सव करपानंतरं प्रथमं ऋपनस्वप्नदर्शनत ऋष इति स्वामिनोऽनिधानं कृतं तत्सार्धं या युगलिनी जाता तस्या नाम च सुमंगलेति दत्तं. पंचधातृदेवांगनाभिः परिवृतः स्वामी वृद्धिं गतः, देवाश्चोत्तरकुरुक्षेवात्कल्पवृक्ष फलान्यनीय तस्मै ददति, स्वामी च तानि भदायति, दीरसमुद्रादानीतानि पानीयानि च पिवति. एवं वर्षैकं जातं. तत ईक्षुयष्टिं गृहीत्वेंडो नगवत्समीपे समागतस्तदा पितुरुत्संगस्थितेन प्रभुणे यष्ट्यर्थं हस्तः प्रसारितस्तत इंडे प्रभोरीवाकुवंशः स्थापितः. एकदा किंचिगलं विह For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy