________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना च्युत्वा जगवत्पुत्रत्वेन भरतादयो जाताः, इति द्वादशमो भवः १२.
वृत्ति
यात्रावसर्पिण्यां जंबूद्वीपे भरतक्षेत्रे प्रथमारको व्यतिक्रांतः, द्वितीयारकोऽपि व्यतिक्रांतः, तृतयारकस्य च प्रांते तत्र सप्त कुलकरा जाताः, विमलवाहन १ चक्षुष्मान् २ यशस्वी ३ निचंद्र १५ प्रसेनजित ५ मरुदेव ६ नाजयश्च ७, नानेनार्या मरुदेवी, तस्याः कुक्षौ वज्रनाभजीवः सर्वार्थसिछिविमानाच्च्युत्वाषाढमासस्य कृष्णचतुर्थ्यामुत्तराषाढा नक्षत्रे चतुर्दशस्वमसूचितोऽवतीर्णः, तस्मिन् समये स्वप्नपाठका न संति, स्वत एव नाभिराजा स्वप्नविचारकृत, पूर्णदिने चैत्रकृष्णाष्टमी निशायाश्चार्धे उत्तराषाढानदात्रे प्रभोर्जन्माभवत. पट्पंचाशद्दिक्कुमारी निश्चतुःषष्टिभिरिंदैश्व जन्ममहोत्सव करपानंतरं प्रथमं ऋपनस्वप्नदर्शनत ऋष इति स्वामिनोऽनिधानं कृतं तत्सार्धं या युगलिनी जाता तस्या नाम च सुमंगलेति दत्तं. पंचधातृदेवांगनाभिः परिवृतः स्वामी वृद्धिं गतः, देवाश्चोत्तरकुरुक्षेवात्कल्पवृक्ष फलान्यनीय तस्मै ददति, स्वामी च तानि भदायति, दीरसमुद्रादानीतानि पानीयानि च पिवति. एवं वर्षैकं जातं. तत ईक्षुयष्टिं गृहीत्वेंडो नगवत्समीपे समागतस्तदा पितुरुत्संगस्थितेन प्रभुणे यष्ट्यर्थं हस्तः प्रसारितस्तत इंडे प्रभोरीवाकुवंशः स्थापितः. एकदा किंचिगलं विह
For Private and Personal Use Only