________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- नीप्रमुखपरिवृतेन च पुत्राय राज्यं दत्वा दीदा गृहीता. चक्रिएमा चतुर्दश पूर्वाण्यधीतानि, बाहुप्रमु. | खैः पंचनिश्चैकादशांगानि पठितानि. अयानुक्रमेण वज्रसेननगवान् मोदं गतः, श्रीवज्रनामश्वाचार्यपदवी भुनक्ति, विंशतिस्थानकतपः कुर्वता च तेन तीर्थकरगोत्रं समुपार्जितं. बाहुनामा साधुश्च पं. चशतसाधूनामनपानादिनक्तिं करोति, सुबाहुमुनिश्च पंचशतसाधूनां वैयावृत्त्यं करोति, पीठमहापीठौ च तपांसि कुर्वतः, वज्रनाभ श्राचार्यो बाहुसुवाहूप्रति वैयावृत्त्यादिगुणरंजितः सन् प्रशंसति, ततः पीउमहापीठौ स्वचेतसोरी| विभृतो यजुरुरावयोः प्रशंसां न करोति, केवलं खसेवाहेतोरेतो हौ प्र. शंसति, एतादृगीविशात्तान्यां स्त्रीवेदत्वमुपार्जितं, बाहुसुबाहुन्यां च वैयावृत्त्यादिगुणेन जोग्यफलं बाहुबलं च समुपार्जितं. पमपि चतुर्दशलदपूर्वचारित्रं प्रतिपाल्य प्रांत पादपोपगमसंस्थारकं कृत्वा सर्वायुश्चतुरशीतिलदमितं पालयित्वा सर्वार्थसिझविमाने गताः, तत्र त्रयस्त्रिंशत्सागरोपमायुरस्ति, श्रीयावश्यकसूत्रे एवं प्रोक्तमस्ति-पूर्व श्रीवज्रनानः समाधिना मृत्वा सर्वार्थसिखे गतः, ततोऽनंतरं | षट्पूर्वलदगमनानंतरं ते पंचापि सर्वार्थसिघौ गताः, यदी नो चेत्तदा कथं संबंधो नवति ? त. | स्मात्सर्वार्थसिधिविमानात्पूर्व श्रीवज्रनाभजीवश्युत्वा ऋषनत्वेनोत्पन्नः, तेऽपि च षट्पूर्वलदानंतरं
For Private and Personal Use Only