________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना तः १. द्वितीयो राजपुत्रो महीधरजीवो बाहुनामा जातः २. तृतीयो मंत्रिपुत्रः सुबुद्धिजीवः सुबाहुनामा जातः ३. चतुर्थः सार्थवाहपुत्रः पूर्णनडजीवः पीठनामा पुत्रो जातः ४. पंचमः श्रेष्टिपुत्रो गु जीव महापीठामा जातः ९. एवं पंच पुत्रा जाताः, षष्टः केशवजीवः सामंतनाम्नो राज्ञो १७ | गृहे पुलत्वेन सुयशानामा जातः ६. स सुयशाः पूर्वभवस्नेहाजनानंप्रति बहु सेवते. ततोऽनंतरं वज्र से तीर्थकरो वार्षिकदानं दत्वा वज्रनाभाय राज्यं प्रदाय दीक्षां गृहीत्वा केवलज्ञानं प्राप्य तीर्थ च स्थापयित्वा विचरतिस्म. वज्रनाभेन राज्ञा चतुर्णां प्रातॄणां देशान विभज्य समर्पिताः, सुयशा - व सेनानीः कृतः, व्यथैकदायुधशालायां चक्ररनं समुत्पन्नं चतुर्दश रत्नानि नवनिधानानि च प्रादु तानि ततः समं साधयित्वा चक्रवर्तिपदवीं गुंजानः सुखेनायुः प्रतिपालयति.
पथैकदा वज्रसेनो नगवान पुंमरी किएयां नगर्यो समवसृतः वज्रनाजचक्रिणा च बहुमहोत्सवपूर्वकं वंदितः, भगवता देशना दत्ता, तां श्रुत्वा वैराग्यं प्राप्य चक्री कथयति हे तात! यदि नवपुत्रत्वं प्राप्याप्यहं संसारे प्रमेयं तदा ममाप्यभाग्यं ज्ञातव्यं एतावंति दिवसानि नवद्दत्तं राज्यं मया पालितं तथैवाधुना संयमप्रासादं कुरु ? यथा पालयामि ततश्चक्रिणा चतुर्ब्रातृसहितेन सेना
For Private and Personal Use Only