SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ दाना तांश्च मृतकलेवरे परिष्टापितवंतः पुनस्तथैव कृतं पुनस्तृतीय वारकेऽस्थिमव्यथाः कृपयो ऽपि निर्गताः, वृत्तिः एवं सर्वानपि कीटकान्निर्गतान् झाला, ततोऽनंतरं चंदनेन साधुशरीरं विलिप्तं नो रोगं च जातं कुष्टरोगश्च गतः, संरोहिण्योषध्या च शरीरत्वक समागता, शरीरं च सौवर्णवर्ण जा तं, ततस्तैस्तत्कलेवरं तु तरुच्छायायां परिापितं, ततः साधुं वंदिला ते पमपि सखायः स्वस्वगृहे स मागतास्तत्पुण्यं चानुमोदयितुं लभाः, शेषचंदन रत्नकंबलं च विक्रीय तद्द्द्रव्येण सुवर्णमयो जिनप्रासादः कारापितः, ततोऽनुक्रमेण कालांतरे तैः पङ्गिर्दीदा गृहीता, निर्मलचारित्रं च प्रतिपाव्य प्रांते. अनशनं कृत्वा कालं प्राप्ताः, इति नवमो जवः ।। ते पडपि जीवा द्वादशमे देवलोके द्वाविंशतिसागरोपमोत्कृष्टायुषो देवा जाताः, इति द शमो जवः १०. ततश्युत्वा जंबूद्वीपे पूर्वमहाविदेहे पुष्कलावती विजये पुंडरी किएयां नगर्यो तीर्थंकरजीवो वज्रसेनराजा राज्यं उनक्ति, तस्य गृहे धारिणी पट्टराझी, तस्याः कुक्षौ पंच पुत्रा अनुक्रमेण समुत्पन्नाः, प्रथमो जीवानंद वैद्यजीवश्चतुर्दशस्वमसूचितश्चक्रवर्त्तिपदवीयोग्यो वज्रनामनामा जातः १. द्वितीयो राजपुत्रो महीधरजीवो बाहनामा जातः २. तृतीयो मंत्रिपुत्रः सुबुद्धिजीवः सुबाहुनामा जा For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy