SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना कृमिनिश्च संकुलं दृष्ट्वा पंचानां मित्राणां कथितं, यदि यूयं रत्नकंबलं गोशीपचंदनं च मेलयेत त- । दाहं साधुशरीरं नीरोगं करोमि. इति श्रुत्वा ते पंचापि मित्राणि श्रेष्टिनो हट्टे गतानि. तत्र च तैः श्रेष्टिने कथितं, वं दीनारलदायं गृहाण? अस्माकं च गोशीर्षचंदनं रत्नकंबलं च देहि? तदा श्रेष्टिना प्रोक्तं किं करिष्यय ? तैः प्रोक्तं जीवानंदवैद्यो मुनिशरीरं चिकित्सयिष्यते, तदा श्रेष्टिना क | थितं यूयं बालका थपि एतादृग्बुध्विंतो धर्मधिया परोपकारिणो धन्या एव, अहं च वृक्षोऽस्मि तेनाहमप्यमूब्यफलप्राप्तये तन्मूल्यं नो गृह्णामि. श्युक्त्वा श्रेष्टिना तेन्यो रत्नकवलं गोशीर्षचंदनं च दत्तं. ततः स श्रेष्टी तत्पुण्यमहिम्ना प्रांते चारित्रं प्रतिपाव्य मोदं गतः, अय ते पंचापि सखायो रत्नकंबलं गोशीर्षचंदनं च गृहीत्वा जीवानं दवैद्यगृहे समागताः, जीवानंदोऽपि लदपाकतैलं गृहीत्वा पंचमित्रसहितो यत्र वने साधुः कायोत्सर्गेण स्थितस्ततायातः, ततो मुनि वंदित्वा तदाज्ञां च मार्गयित्वा ते षडपि तस्य शुश्रूषां कर्तु लमाः, प्रथमं सर्वशरीरे तैललेपः कृतः, समीपे मृततिर्यकलेवरं च समानीतं, अथ तदन्यंगात्साधोर्मूळ स. मागता, तावता तै रत्नकंबलेन तबरीरं वेष्टितं, तदा सर्वे कृमयो बहिर्निर्गत्य तऽत्नकंवले लगाः, For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy