________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- दा तस्मिन पुत्रे वृति प्राप्ते सति रात्रौ तौ नृपराश्यौ तियतः स्म, प्रातः पुत्राय राज्यं दत्वाजवां दी. वृत्तिः | दां गृहीष्यावः, शश्च राज्यलोनी पुत्रश्चिंतयति वृक्षोऽपि पिता मम राज्यं न ददाति, इति विचिं.
| त्य तेन विषधूमप्रयोगेण तौ मास्तिौ, ति षष्टो जवः ६. . राजाराश्यौ मृत्वोत्तरकुरुक्षेत्रे युगलिकौ जातो. इति सप्तमो जवः . ततो मृत्वा सौधर्मे देवलो. के तौ देवौ जाती, इति अष्टमो भवः ७. ततव्युत्वा तौ जंबूद्वीपे महाविदेहे क्षेत्रे दितिप्रतिष्टित नगरे सुविधनामा वैद्यस्तस्य स जीवानंदनामा पुत्रो जातः, स चातिपंडितः परोपकारी च, तस्मि नेव नगरे श्रीमतीजीवोऽपीश्वरदत्तव्यवहारिणः केशवनामा पुत्रो जातः पुनस्तस्मिन्नेव नगरे राज्ञः पुत्रो महीधरो जातः, मंत्रीश्वरपुत्रो सुबुधिनाम जातः, सार्यवाहपुत्रो पूर्णचो जातः, नगरप्रेष्टि नः पुत्रश्च गुणाकरो जातः, एते षडपि सहैव जाताः सदैव संवर्धिताश्च. तेषां वायादारव्य बहुप्रीतिर्जाता. एकत्र स्थाने ते तिष्टंति मंते मुंजंति, च तेषां षणां दणमपि विरहो न नवति. सुखेन विषयसुख भुंजानः सतः कालं निर्गमयंति. अथैकदा कश्चित्साधुः कुष्टरोग्यस्ति, तहरीरे क्रमयः पतिताः संति, स साधुः षष्टमपारणे आहारार्थ वैद्यगृहे समागतः, जीवानंदेनापि साधोः शरीरं रोगातुरं
For Private and Personal Use Only