SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना स्थितनाम्न. साधोः केवलझानसमुत्पत्तितो महोत्सवार्थ समागतानां देवानां वृंदं दृष्ट्वा जाति मरगं प्राप्य ललितांगस्वयंप्रनादेवीत्वादि सर्व सस्मार. तदा तया चिंतितं यावदहं तं प्राणनायं न लने तावन्मुखेन न वदिष्यामीति तया मूकत्वमादृतं. पित्रा अनेके उपायाः कृताः, परं सा न जल्पति, कार्यावसरे हस्तसंझया तथा पट्टकेदाराणि लिखित्वा झापयति. तदैकांते धातृमात्रा पृष्टं हे पुत्रि! त्वं कस्मान्न ब्रवीषि? श्रीमत्या प्रोक्तं हे मातर्मम जातिस्मरणं समुत्पत्रं, पूर्वभवो दृष्टः, अतस्तं नर्ता रं प्राप्य ब्रविष्यामि. ततस्तया स्वपूर्वनवस्य निखिला वार्ता धातुः पुरः कथिता. तत तया चतुरथात्र्या तवृत्तांतं चक्रिणे निरूप्य चित्रकारपार्श्वे तस्याः सर्वे पूर्वनवचरित्रं लिखा पतं. नचित्रपट्टश्च सर्वनृपेन्यो दर्शितः, परं न कोऽपि तत्संकेतं पूरयति. ततो वज्रसेनचक्रिणा लोहार्गलपुरस्प सुब जंघराज्ञः पुत्राय वज्रजंघाय तत्पट्टो दार्शतः, तं दृष्ट्वा तस्यापि जातिस्मणं समुत्पन्नं, एवं पूर्ववव संकेतपूरणेन श्रीमत्यपि संतुष्टा. पित्रा महोत्सवपूर्वकं तयोः पाणिग्रहणं कारितं. ततः सुवर्णजवेनापि वज्रजंघाय राज्यं दत्वा दीदा गृहीता, उत्तमार्थश्व साधितः, वज्रसेनचक्यपि दीदां गृहीत्वा ती. र्थकरपदवी प्राप्य मोदं गतः. वज्रजंघराझो राज्यं पालयतः सतः श्रीमतीकुदौ पुत्रो जातः.अौक For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy