________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६५
दाना | गृहनगरे श्रीमहावीरः समवसृतस्तदा श्रेणिकेन महोत्सवपूर्वकं तत्रागत्य प्रभु वंदित्वा देशनां च वृत्ति श्रुत्वा पृष्टं स्वामिन्नस्यां चतुर्विंशतौ चरम केवल को भविष्यति ? स्वामिनोक्तमयं समीपस्थो विद्यु मालिदेव इतः सप्तमे दिने च्युत्वात्र तव नगरे जंबूनामा चरम केवली नविष्यति तदा राज्ञा पुनः पृष्टं स्वामिन्निकटच्यवन कालोऽप्ययं देवो महातेजस्विरूपवान् कथं दृश्यते ? प्रणोक्तं मगधदे शे ग्रामाधिग्रामे भवदत्तभवदेवाख्यौ दौ प्रातरावदतां तयोर्वृछावा जवदत्तेन वैराग्येण दीक्षा गृहीता. कदा स निजसंबंधिमिलनाय तस्मिन्नेव ग्रामे समागतः यथ तस्मिन्नवसरे नवदेवो नागिलाभिधां स्त्रियं परिणीय तस्या मंमनकार्ये तत्पर यासीत्. नवदत्तं समागतं विज्ञाय संबंधिनो घृतादिभिर्नया तं प्रतिज्ञाजयामासुः इतो भवदेवोऽपि निजातरमागतं श्रुत्वाऽर्ध मंडितामेव नि. भार्थी त्यक्त्वा वंदनोत्सुकस्तस्य समीपे गतो वंदित्वा च पार्श्वे स्थितः, तदा मुनिना फोलिकायां निजपात्राणि सम्यक्कुर्वता दस्तस्थं घृतपात्रं नौ मुक्तं, विनयान्वितेन भवदेवेन नृमितस्तन्निजदस्ते घृतं तावता नवदत्तस्ततः प्रस्थितो नवदेवोऽपि तद्घृतपात्रमादाय तस्य पृष्टे गतः अथ पृष्टशतान्सर्वेऽपि संबंधिनो नगरप्रतोलीतो व्याघुट्य वलिताः, नवदेवेन चिंतितं चातुः पार्श्वे को
For Private and Personal Use Only