________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
दाना लिकायामतिजारोऽस्ति, ततस्तस्मै पात्रमिदं दत्वा पश्चाइलनं ममायुक्तमेव. अथानेकविधां वार्ता प. बत्ति थि कुवैतौ तौ हावाप वने गुरुसमीपे प्राप्ती. भवदेवं दृष्ट्वा गुरुणोक्तं कोऽयं तरुणः ? नवदत्तमु.
निनोक्तं जगवन्नयं मम व्रातास्ति. पुनर्गुरुणोक्तं घृतपात्रोत्पाटनेन कथमयं दादाभिप्रायेण समाग१६६
तोऽस्ति ? भवदत्तेनोक्तं नगवान् यथादेशं दास्यति तथाहं करिष्यामि. तत् श्रुत्वा गुरुणा नवदेवं प्रत्युक्तं जो जवदेव किं ते चारित्रग्रहणजावोऽस्ति ? तदा तेन विनयिना विचारितं ब्रातृवचनम टीकं न कार्यमिति विचिंरा तेनोक्तं मम भावोऽस्ति. तदा गुरुणापि ज्ञानतो लाभ विज्ञाय तत्दणं तत्रैव तस्य दीदा दत्ता. अथ भवदेवस्तु निजनवपरिणीतां स्त्रियं स्मरमाणो लज्जयैव केवलं चारित्रं पालयति. अथ कालांतरे वृष्भ्राता भवदत्तोऽनशनं कृत्वा मृत्वा च सौधर्मदेवलोके देवो जातस्ततो नवदेवेन चिंतितं मया केवलं जातुः प्रीतये एव चारित्रं गृहीतमस्ति, अथ नाता तु स्व
जागनवत, किंच मदिरहःखिनी नवपरिणीतनागिला चंडं विना चकोरीव ताम्यंती नविष्यति. इत्यादि चिंतयन्नसौ गुरुमनापृच्छयैव स्वीयग्रामं समागत्य निजगृहे समायातो गृहांगणोपविष्टां ना. गिलां च दृष्ट्वापि तां स नोपलदयामाम, तया च चतुरया स नपवदितः, ततस्तेन पृष्टं मम ना
For Private and Personal Use Only