SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६७ दाना | र्या नागिला कास्ति ! नागिलयोक्तं सैवाहमस्मि परं हे मुने त्वयाधुना मदर्थं चारित्रं न त्याज्यं. वृत्ति इत्यादि मिष्टवचनैस्तया प्रतिबोधितोऽसौ डुतं पश्चाद्गुरुपार्श्वे समागत्यालोचनां जग्राह नागिलयापि साध्वीसमीपे दीक्षा गृहीता. प्रांते भवदेवः शुद्धं चारित्रं प्रपाव्य सौधर्मदेवलोके सामान्येंद्रो जातस्तव च तौ दावपि प्रातरौ परस्परं महाप्रीतिवंतौ जातौ यथ नवदत्तजीवस्तु क्रमेण ततयुत्वा पु ष्कलावती विजये पुंडरी किएयां नगर्यो चक्रवर्त्तिपुत्रो जातस्तत्र च यौवनं प्राप्य दीक्षामादायावधिज्ञानं च स प्राप्तवान् वदेवजीवोऽपि तत्रैव विजये वीतशोकायां नगर्यौ पद्मरथनृपस्य शिवकुमाराजिधः पुत्रो जातः, परिणीताश्च तेन पंचशतस्त्रियः, एकदा निजपूर्वभवज्रातरं चत्रिपुत्रं वीक्ष्य प्रतिबोधं प्राप्य स दीक्षाग्रहणेनृर्जातः परं मातापितृन्यां निवारिततः पुरमध्ये भावयतित्वं पालयन् स्थितः सर्वापि नार्यो हावभावादिविला सांस्तस्य पुरः कुर्वेति परं स मनागपि नो चलितः, तत्रस्थो ऽयं नित्यं षष्टषष्टेन चाम्लतपः करोति, एवं स द्वादशवर्षावधि तपस्तप्त्वा पंचम देवलोक वास्ययं विद्यु न्माली देवोऽनुत्, याचाम्लतपःप्रभावेणाय मखं मिततेजोयुक्तो वर्त्तते. यानंतरं स देवः सप्तमे दिवसे युवा राजगृहनगरे ऋष दत्तव्यवहारिणो धारिणीनामनार्यायाः कुक्षौ जंबूवृदा स्वमसूचि For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy