________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
१६८
दाना ) तपुत्रत्वेनोत्पन्नः, स्वप्नानुसारेण तस्य जंबूकुमार इति नाम दत्तं क्रमेण यौवनं प्राप्तोऽसौ समुद्रश्रीप्रभृत्यष्टौ कन्याः केवलं पित्रोराग्रहेण परिणीतवान् परं स्वयं वैराग्ययुक्तो ब्रह्मचर्यैकलीन स्ताः प्र. तिबोधयामास तो जयपुरनगरे विंध्याभिधराज्ञः प्रजुप्रज्जवानिधौ पुत्रावास्तां राज्ञा स्नेहतो लघुपुत्राय प्रभवे राज्यं दत्तं, ततो ज्येष्टपुत्रमनवः कुपितचौर पल्ल्यां समागत्य चौरवृत्तिं कृतवान् यथै कदा स पंचशतचौरयुतो राजगृहे जंबूकुमारगृहे चौर्यार्थ समागत्य सर्वेभ्योऽवस्त्रापिनीं निद्रां दत्वा धनं गृहीतुं लमः, य्ाथ जंबूकुमारस्य ब्रह्मचर्यमाहात्म्येन सा निद्रा नागता, ततोऽसौ तांश्रौरान हष्ट्वा नमस्कार महामंत्रस्य निजमनसि ध्यानमकरोत. तत्प्रजावतस्ते सर्वेऽपि चौराः स्तंनितास्तदा प्रवो जंबूकुमारं नत्वा विज्ञपयामास हे जंबो त्वं मम स्तंभिनीं विद्यां देहि ? मम पार्श्वाच्चावस्वापि - तालोद्घाटन च विद्ये गृहाण ? जंबूकुमारेणोक्तं प्रातरहं पितरौ प्रतिबोध्य दीक्षामादास्ये, विद्यायाः प्रयोजनं नास्ति किंच मम पार्श्वे कापि विद्या नास्ति, केवलं यूयं शासन देव्यैवस्तंभिताः स्थ. इति श्रुत्वा प्रजवेन सर्वेषामप्यवस्वापिनी निडा पश्चात्संहृता कथितं च हे मित्र यौव पिवं विषयसुखराङ्मुखः कथं वर्त्तसे ? जंबूकुमारेणोक्तं हे प्रभव सांसारिक विषयोऽयं मधुविं
For Private and Personal Use Only