________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
१६
दाना- दुसदृशोऽस्ति. यथा कश्चित्पुरुषः सार्थादृष्टो वने मदोन्मत्तगजेन दृष्टस्ततो भीतोऽसौ कूपोपरि लंब
मानकवटवृदाशाखायां विलमो गजेन शुंमातस्तमादातुं बहुः प्रयत्नः कृतः परमशक्तो बनव, दो मृष| को तां शाखां कर्तयतः, गजश्च तां वृक्षशाखां धूनयितुं लमः, इतोऽधः कूपमध्ये विकासित निजनयंकरमुखौ दावजगरौ तेन दृष्टौ, चतुःपार्वेषु चतुःकृष्णसर्पाः फूत्कारं कुर्वतस्तेन दृष्टाः, अथ वव. दोपर्येकं मधुबत्रमस्ति, ततो मधुमक्षिका नड्डीय तबरीरे दंशान ददति, परं मधुबनतो करन्मधुर्विदुस्तस्य मुखे पतति. तदास्वादनलोलुपोऽयं सर्वमपि पूर्वोक्तं दुःखं विस्मरति. इतः कश्चिदिमानस्थेन विद्याधरेण तत्रागत्य कथितं नो पुरुष त्वामहमस्माद्दुःखानिष्कासयामि ततस्त्वं मम विमाने समा. गब ? तेनोक्तं स्तोकान्मधुबिंदुनास्वाद्यागमिष्यामि. तत् श्रुत्वासौ विद्याधरो गतः. यथ हे प्रजव त्व. मस्य दृष्टांतस्योपनयं शृणु ? पुरुषसदृशोऽयं संसारिजीवः, संसाररूपेयमटवी, कूपो हि मनुष्यजन्म, मृत्युरूपो गजः, नरकतिर्यग्गतिरूपावजगरौ, चतुःकषायरूपाः सर्पाः, शाखारूपमायुः, मुषको हि कृ ठणशुक्लपदो, मदिकारूपशोकवियोगादिदुःखानि, मधुबिंदुरूपं च विषयसुखं, विद्याधररूपश्च सद्गुरु| यिः, श्रतो हे प्रचव प्रचातेऽहं श्रीसुधर्मस्वामिपार्श्व दीदां गृहिष्यामि. प्रनवेनोक्तं हे मित्र ? मा.
For Private and Personal Use Only