SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० दाना | तृपितृनार्यादिसंबंधिस्नेहः कथं तव मानसं नार्डीकरोति ? जंबूकुमारेणोक्तं हे प्रजव ? एवंविधाः वृत्ति संबंधाः संसारेऽनेके जायते, तत्वतोऽयं जीव एकाक्येवास्ति. कुबेरदत्तवयो बहुस्नेहं करोति स क र्मणा वक्ष्यते तथादि - मथुरानगर्यो कुबेरसेनानिधगणिका बहुनटविटैः सह जोगादि जुनक्ति से कदा गर्भिणी जाता, तथा गर्भपातनायाने के उपायाः कृताः परं गर्भो नो पतितः, अनुक्रमेण च तया युगलं प्रसृतं. तयोः करांगुल्योः कुबेरदत्त कुबेरदत्तेत्यभिधानांकितमुद्रिके समारोप्य काष्टपेटायां चौ संस्थाप्य सा पेटी यमुनामध्ये प्रवाहिता. प्रभाते धान्यां व्यवहारिन्यां स्नानार्थ नदीतटगताज्यां दृष्टा, गृहीता च तान्यां विभागीकृत्य. गृहमागत्य तौ बालौ ततो निष्कास्य निजसंतानवत्पालयामासतुः क्रमेण यौवनं प्राप्तौ तौ परस्परं परिणायितौ प्रथैकदा कुबेरदत्त करांगुलिस्थां मुद्रिकां दृष्ट्वा शक्तिया कुबेरदत्तया कथंचिन्मातापितृन्यां स्वकीयज्रातृजगिनीसंबंधं विज्ञाय वैराग्येण दी दा गृहीता, तपसा च तस्या यवधिज्ञानं समुत्पन्नं इतः कुबेरदत्तो व्यापारार्थं मथुरायां गतस्तत्र च दैवयोगेन तस्य निजमावा कुबेरसेनया सह संबंधो जातः, प्रसूतश्च तथैकः पुत्रः छाथ कुबेरदत्ता साध्वी तदर्थं निजज्ञानेन विज्ञाय मथुरायां कुबेरसेनागृहे समागता, तयोः प्रतिबोधाय च तं वा For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy