________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | लमष्टादशविध संबंधसूचकवचनोपेतगीतैरुल्लापयंती विनोदमकारयत तत् श्रुत्वावर्य प्राप्तौ तौ दावपि वृत्ति मुडिका भिज्ञानदर्शनपूर्वकं सा प्रतिबोधयामास तदा कुबेरदत्तेन दीक्षा गृहीता, कुवेरसेनया च स म्यक्त्वं गृहीतं. छातो हे प्रज्जव संसारमध्येऽनेकविधाः संबंधा जवंति, संबंधिपंजरा शुका व वि २१९ सोऽपि जना मोदसुखं न प्राप्नुवंति मनवेणोक्तं हे मित्र ! लोके कथ्यते यद्दिना पुत्रेण प्राणी दुर्गतिं प्राप्नोति तत्कथं ? जंबूकुमारेणोक्तं शृणु ? तामलिप्यां नगर्यामेको महेश्वरदत्ताख्यः सार्थवा दो वसति, तस्य गांगिला निघा भार्या, सा दुःशीला परपुरुषासक्ता बनव. पथैकदा महेश्वरदत्तमातापितरौ मृत्वा तस्मिन्नेव नगरे क्रमेण शुनीमहिषौ जातौ. एकदा महेश्वरदत्तेन निजनार्या गांगिला परपुरुषेण सह विलासं कुर्वेनी दृष्टा, ततः क्रुद्धेन तेन स पुरुषो व्यापादितः, स च गांगिलेकध्यानतो मृत्वा तस्या एव गर्ने स्ववीर्येण समुत्पन्नः क्रमेण तया स बालः प्रसूतः पुत्रप्रसवतो गांगिलापिनः सादरा जाता, महेश्वरदत्तश्च तं बालं निजपुत्रं जानन् निजोत्संगे संस्थाप्यामंदानंदमनुभवति. अथ निजपितुः श्रादिने महेश्वरदत्तस्तमेव निजपितृजीवमहिषं क्रयदानपूर्वकं गृतं च व्यापाद्य तन्मांसेन निजसंबंधिनः प्रीणयामास गृहमध्ये प्रविशतीं तां निजजननीजी
For Private and Personal Use Only