________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१२
वृत्ति
दाना ) वरूपशुनीं च यष्ट्यादिनिः कुट्टयित्वा स बहिर्निष्कासितवान् सापि वहिः दिप्तान्यस्थिखंडानि भदयति तदेवाहारार्थं तत्रागतेनैकेन ज्ञानिमुनिना तं वृत्तांतं स्वज्ञानेन ज्ञात्वा पश्चालितं तदा मवरदत्तेन मुनिपार्श्वे समागत्योक्तं हे मुने पद्य मत्पितुः सांवत्सरिकामस्ति ततस्त्वं भिक्षां गृदारा ? मुनिनोक्तं मांसनो जिगृहस्थगृहाइयं भिक्षां नाधिगहामस्तत्रापि त्वं तु पितृमांसजोज्यसि. तत् श्रुत्वा विस्मितेन महेश्वरदत्तेन पृष्टो मुनिः सर्वमप्युदंतं कथितवान् तत् श्रुत्वा पार्श्वस्थशुन्या जातिस्मरणं समुत्पन्नं ततस्तेन पुनः पृष्टं दे मुने कृपां विधाय तदनिज्ञानं दर्शय ? मुनिनोक्तं गृदमध्ये मुक्तेयं प्राप्तजातिस्मरणा शुनी गृहस्थं निधानं ते दर्शयिष्यति. महेश्वरदत्तेन गृहमध्ये मुन तथैव निपादखननेन तस्मै निधानं दर्शयामास तद् दृष्ट्वोत्पन्नविश्वासेन महेश्वरदतेन वैराग्योद्भवतः संसारं त्यक्त्वा दीक्षा गृहीता, गतश्च सङ्गतौ तो दे प्रभव त्वं विचारय सं सारसागरनिमज्जतो जंतोः पुत्राः कथमुहारकारका भवतीति तत् श्रुत्वा प्रतिबुद्धेन प्रनवेणोक्तं हे स्वामिन्नमपि त्वया सार्द्धं चारित्रमादास्ये. पथ समुद्रश्रीरुवाच स्वामिन् दीक्षाग्रहणेनुस्त्वं कदाचित्तृषीवल श्व पश्चात्तापं प्रयास्यसि तथाहि - सुसीमा निधग्रामे कश्विदेको वकानिधः कृषीवलोs
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only