________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | वसत, तेन निजक्षेत्रे कंगुकोद्रवादिधान्यमुप्तं. एकदा च निजसंबंधिमिलनाय स निकटवर्तियामे गः । पनि तस्तत्र संबंधिनां गृहे तेन गुडमिश्रितपोलिकानां भोजनं प्राप्तं. हृष्टेन बकेन तेभ्यः पृष्टं गुमगोधू.
मादि कथं निष्पाद्यते ? तदा तैस्तस्मै गोधूमेकुनिष्पत्तिविधिः कथिता, पुतं गृहे समागतोऽसौ गो. धूमेदवन्निलाषी बकः पुत्रादिनिर्निवारितोऽप्यनिष्पन्नकंगुकोऽवाद्युत्पाटितवान् , ततस्तेन तत्र गोधू. मवपनेबातः कूपः खनितः परं वंध्यास्तनामुग्धमिव तस्मात्पानीयं न निःसृतं, ततो हान्यां ब्रष्टोऽ. सौ पश्चात्तापपरो जातः, एवं हे स्वामिस्त्वमप्येतानि संप्राप्तसुखानि परित्यज्य मोदसुखानिलाषतः कदाचित्पश्चात्तापं प्रयास्यसि. जंबूकुमारेणोक्तं हे कामिनि काकतुल्योऽहं नास्मि. यया विंध्याचला. टव्यां नर्मदाभिधतटिनीतटे वृछैकहस्ती मृतस्तदा कोऽप्यतिमांसलोलुपः काकस्तस्यापानहारतस्तक लेवरमध्ये प्रविश्य तन्निजकुलायमिव मन्यमानो मांसं स्वादयन रात्रिंदिवा तत्रैव निवासं कृतवान्, श्तो भीष्मग्रीष्मतापपरितप्तं तदपानहारं शुष्कीय संकुचितं, मरुदागमनमार्गनिरंधनेन व्याकुली. जुतोऽयं काको वहिनिस्सरितुमनेकानुपायानकरोत. तो गंभीरगर्जनप्रयाणनेरीजांकावधिरीकृतदि. ग्नागः सौदामिनीशाणोत्तीर्णनिशितासिकुंतततिमंमितो नीष्मग्रीष्मारिमपि निर्बलीकुर्वन्नाकृष्टधनुर्नि
For Private and Personal Use Only