SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना | र्गतमुशलपरिमितजलधाराशरधोरणीजी रणाभिमुख व मेघमहीपतिः समायातः, तदा नर्मदापि मवृत्ति कुकुटांगनेवदीर्णशेवालनीलोत्तरीया, विविधजलविन्रमान् दर्शयंती, निजस्वनंदचारेण कु लयमपि पातयंती, निजांगजानपि बालवृद्धपादपान्मृलादुन्मूल्येतस्ततो निःक्षेपयंती, उल्ललल्लोल२०४ | कल्लोलक रोहलनं कुर्वती, निजजनकाडिराजहृदयमपि स्फोटयंती, निजतुल्यचापल्योछतमन्यलघुनदीसखीगणमपि साईं नयंती, पथि निजनिवारणोद्यतानेकपदार्थानप्यवगणयंती निशोतघोरतमस्यपि निर्नयैव चचाल. अथ नर्मदायास्तस्मिन् जलपूरे तऊजकलेवरं कल्लोलैरुल्लाल्यमानं काकदौर्भाग्याकृष्टमिवाग्रे चचाल क्रमेण नदीप्रवाहैः प्रेर्यमाणस्तन्मध्यस्थः परलोकप्रयाणार्थी वासोऽपि परद्दीपगमनार्थी यानारूढः पोतवणिगिव महासागरे समायातः, यथ तगजकलेवरस्य जलार्डी नृतपानामपि पुनर्विवरितं विलोक्य गिरिकंदरातो घूक व काकस्तस्माद्वहिर्निस्सरितः, कारागारनिस्वरितत्र डुतमुड्डितोऽप्यनव्यः संसारपारमिव स जलनिधेस्तटं न प्राप्तः, उड्डीयोड्डीय श्रांतः पुनरपि तत्रैव कलेवरोपरि स्थितः व्यय तत्कलेवरमपि नक्रचक्रम करा दिजलजं तु निर्विदार्यमाणं जलनाक्रांतं जलधौ निममं, साईं काकोऽपि जलशरणीय पंचत्वं प्राप्तः, एवं हे कामिनि काक शाद For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy