SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना-| भवबरीरकलेवरार्थी सन् घोरसंसारसागरे पतितुं नेनामि. अथ द्वितीया पद्मश्रीरुवाच हे स्वामिन त्वं । | वानरवत्पश्चात्तापं करिष्यसि, तथाहि-कस्यामप्यटव्यामेकं वानरवानरीयुगलं परस्परमतीवस्नेहपर. मवसत. एकदा गंगातटिनीतटेऽटनं कुर्वन वानरो ऽहमध्ये पतितो जातश्च तीर्थप्रभावेण मनोहररू. १७५ पोपेतो मनुष्यः, तं तथानृतं दृष्ट्वा वानपि तथैव कृतं. जाता च सापि मनोहररूपा मानुषी. त. तस्तो दंपती मानुष्य जवसुखानि जुनक्ति. पुनरेकदा तेनैको द्रहो दृष्टस्तदा निजनार्या प्रत्युक्तमस्मिन पतनादहं देवत्वं लप्ये, नार्ययोक्तं स्वामिन्नतीव लोभो न कर्त्तव्यस्तथापि स मूर्खस्तामवगणय्य तस्मिन व्हे पतितो जातश्च पुनर्वानरः, इतस्तत्र केचिन्नृपसेवकाः समागताः, ते च तां भव्यरूपा. मेकाकिनी स्त्रियं दृष्ट्वा गृहीत्वा राज्ञेऽर्पयामासुः, राज्ञा च सा पट्टराझी कृता, शोऽसौ वानरः केनचिद्योगिना गृहीत्वा नृत्यादिकलाकुशलो विहितः, कियदिवसानंतरं स योगी वानरयुतस्तस्य नृपस्य पार्श्वे द्रव्यार्थ वानरं नर्तयन् समायातः. तत्र नृपार्धासनस्थां निजनायों दृष्ट्वा वानरो रुदितुं लमस्तदा राश्योक्तं हे वानर अतिलोभतोऽविचारितं कार्य कृत्वा प्राणी पश्चात्तापं प्रामोत्येव. तथैव । हे स्वामिन त्वमपि पश्चात्तापं प्रयास्यसि. जंबूकुमारेणोक्तमहमंगारकारक व नास्मि, यथा कश्चिदं. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy