________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | षष्टिवर्षसहस्राणि यावत पदमसाधनायाजमत. भरतगमनानंतरं सुंदर्या चिंतितं यद्यहं स्त्रीरलं - विष्यामि तर्हि मम ष्ट रके गमनं जविष्यतीति विचार्य तयाचाम्लतपः समारब्धं षष्टिसहस्रवर्षायावत्तया तत्तपः कृत्वा निजशरीरं शोषितं. तो भरतोऽपि सुनद्रानिधानन मिराजपुत्री स्त्रीरत्नयु २६४ | तः षट्मानि साधयित्वा गृहे समागतः तत्रातीवदुर्बलां सुंदरीमालोक्य तेन कोपेन सूपकाराः पृटाः किमस्मद्गृहे धान्यं नास्ति ? सूपकौरर्नयविह्वलैः प्रोक्तं स्वामिन श्रीमंतो यदा देशसाधनाय प्रस्थितास्तदादित इयमाचाम्लतपांसि करोति तत् श्रुत्वा भरतेन सुंदर पृष्टा कथं ते शरीरं दुर्बलं ? तयोक्तं मम चारित्रग्रहणेच्छा वर्त्तते तस्मादादेशं देहि ? ततो जरताझ्या महोत्सवपूर्वकं तथा श्रीऋदेवसमीपे दीक्षा गृहीता, निर्मलं चारित्रं प्रपाव्य चतुरशीतिलदपूर्वायुर्युक्त्वा केवलज्ञानं चप्राप्य सा मोक्षे गता. ॥ इति श्रीतप कुलके ऋषभजिन पुत्री सुंदरी कथा |
गाथा - जं विहिपमं बिलतवं । बारसव रिसाई सिवकुमारेणं ॥ तं दहूण जंबूरूपं । विम्हट सेनुिं राया || १३ || व्याख्या - यद् द्वादशवर्षे यावदाचाम्लतपो येन शिवकुमारेण कृतं, तस्य श्री स्वामिनः स्वरूपं दृष्ट्वा श्रेणिको राजा विस्मितः || १३ || तस्य कथा छं - एकदा राज
For Private and Personal Use Only