SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६३ दाना- धनस्तत्रागत्य देशनां शुश्राव. देशनांते धनेन पृष्टं हे भगवन् ममैतैर्धातृनिानांतरायकर्म कथमु पार्जितं ? सूरिणोक्तं पूर्वनवे त्रयोऽप्येते कस्मिंश्चिद्ग्रामे वातरोऽजवन् , एकदा च ते वने काष्टग्रह | पार्थ गतास्तत्र च तैः पार्श्वस्थमन्नं साधवे प्रतिलान्य पश्चात्तापं कर्तुं प्रारब्धं, ततस्तैरिदं गोगांतरा यकर्म बई. तत श्रुत्वा धन्नो वैराग्यमासाद्य संसाराविरक्तीनुय निजऽव्यस्य धर्ममार्गे व्ययं विधातुं समारंनं कृतवान्. श्तस्तेन शालिभजेण सह दीदा गृहीतेत्यादिसंबंधः पूर्वमेवोक्तः ॥ इति श्रीत. पःकुलके धन्नर्षियकथा ॥ गाथा-सुणऊण तव सुंदरी-कुमरीए अंबिलाण अणवरयं ।। सहि वाससहस्सा । नण कस्स न कंपए हिथयं ॥ १४ ॥ व्याख्या-श्रुत्वा तपः सुंदर्याः कुमार्या याचाम्लं निरंतरं षष्टिस. हस्रवर्ष यावत् त्वं जण कथय कस्य हृदयं न कंपते ? अपि तु सर्वेषामपि हृदयं कंपते. अर्थात् ष ष्टिसहस्रवर्ष यावत्सुंदरीकृतमाचाम्लतपोवार्ता श्रुत्वा को न चमत्कारं प्राप्नोति ? ॥ १४ ॥ सुंदरीकथा चेबं-यदा श्रीऋषनदेवप्रचोः केवलज्ञानं समुत्पनं तदा प्रनोर्देशनां निशम्य प्रतिबुछा सुंदरी दी. | दामहणतत्परा जाता, परमियं स्त्रीरत्नं जविष्यतीति विचार्य नरतेन सा निवारिता. अय नरतोऽपि For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy