________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | नतशिराश्चिरकाल विरहो द्रुतहृदयदुःखसंचयं हर्षाश्रुमिषेण बहिर्निष्कासयन्निव जनकचरणयोर्नतिं कृवृत्ति तवान् क्रमेण तत्र सर्वमपि कुटुंबं मिलितं. पुनस्त्र धनेन निजातृन्यो विभागीकृत्य ग्रामा दत्ताः, परं तेषां मनोज्यो दौर्जन्यं न दूरीनृतं. घ्यथ कियत्कालानंतरं धन्नं तवस्थं ज्ञात्वा श्रेणिकस्तदाहा १६२ | नकृते तत्र निजदृतं प्रेषितवान् धन्नोऽपि शतानीकमापृच्छय बहुगजरथादिपरिवृत्तो नार्याद्दयसमेतो राजगृहे श्रेणिसमीपे समागतस्तत्र नार्याचतुष्टयं मिलितं. पुनस्तव तेन व्यवहारिणां चतुःकन्या पन्याः परिणीताः, एवं तस्याष्टौ नार्याः संजाताः यथ धन्नार्पितेषु येषु ग्रामेषु ते वयोऽपि भाग्यरहिता प्रातरोऽवसन् तत्र वृष्टेरभावात्सर्वेऽपि लोका देशांतरे पलायिताः पितरौ च परलोकं गतौ,
हास्यप प्रातरो भाटकेन शकटानि वादयंतो देशांतरे रंकव मंति, एकदा ते शक टेषु नाटकेन धान्यं भृत्वा राजगृहे समागताः, धन्नस्तानुपलक्ष्य स्वसमीपे समाह्वयत् कथयामास च हे प्रातरः केयं भवतामवस्था ? खज्जितास्ते निजापराधं कामयित्वा तस्थुः धन्नस्तान् सन्मान्य पूर्ववन्निजगृहे सुखेन रक्षितवान् तेऽपि निजमनसः क्वेशनावं दूरीकृत्य निर्मल चित्ताः संतस्तत्र सुखे न जोगान् भुंजाना निजकालं गमयांचक्रुः इतस्तत्र धर्मघोषा निधसुरयः समागतास्तदा कुटुंबयुतो
For Private and Personal Use Only