________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- श्वशुरसमीपे समायाति. अथ यदा नद्रा तक्रगृहणार्थ समायाति तदा तस्यै कंचुकीप्रमुखवस्त्राण्यपि
धन्नोऽर्पयति, भद्रा च तसर्व श्वशुरपार्श्वे मुंचति. तदा स श्रेष्टी नूनमियं वधूः सौजाग्यवतीति तस्याः | प्रशंसां करोति. तत् श्रुत्वा वृक्षपुत्रवधूभिः प्रोक्तं पूर्व प्रशंसितो देवृधन्नोऽस्मान् विहाय गतोऽधुना १६१
कदाचित्प्रशंसिता वधूरपीयं तथैव करिष्यति. अथैकदा तक्रमादातुमागता भद्रात्याग्रहेण धन्नेन पृष्टाऽधोमुखीन्य निजसकलमपि वृत्तांत निवेदयामास. पुनः कथितं चाहमपि भवन्नामतुल्येनैकेन श्रे ष्टिपुत्रेण सह परिणीता परं स मे जर्ता गृहक्लेशानिर्गतस्तस्याद्यापि क्वापि शुनि लब्धा. ततोऽने. कविधां तस्याः सतीत्वस्य परीदां विधाय विज्ञाय च तां निश्चलां धनेनोक्तं हे सुजगे स एवाहं ध. नोऽस्मीति कथयित्वा तेन सर्वे गुप्तसंकेता नक्ताः, तत् श्रुत्वा तं च समुपलक्ष्य नका निजनयननिनताश्रुजलधारानिर्भर्तुः पाददालनं कुर्वतीव तस्थौ. धन्नोऽपि हर्षाश्रृदंभतस्तस्यै निजस्नेहं प्रकटीकु. वन बहुमुव्यवस्त्रालंकारादिभिस्तां शृंगारयुतां निर्माय निजांतःपुरे स्थापयामास. तो वधू पश्चाद नागतां विज्ञायानेकसंकल्पविकल्पकल्लोलोल्ललितचिंतापारपारावारमध्ये पतितो वधूशुद्धिकरणानिलाषदवरकाकृष्टो हुतं तत्राश्रयणीयधन्नगृहतटे समायातस्तदा धन्नोऽपि सद्यः समुदाय विनयनाराव
For Private and Personal Use Only