________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | पराजवति, किंच भोजनभृतस्थाल्यां यदीदं रत्नं मुच्यते तर्हि कोऽपि पक्षी तत्समीपे नायाति राज्ञा तत्प्रतीतिं विधाय धन्नाय पंचशतग्रामयुता निजपुत्री परिणायिता यथ धन्नस्तत्र तथा सह सुखं भुनक्ति. एकदा तेन तंत्र कसरःखननकार्यमाख्धं तत्र च बहवो निराधारा जनास्तेन धनार्पण - २६० | पूर्वकं योजिताः अथ यद्दिवसाद्राजगृहान्नो निर्गतस्तद्दिवसात्सर्वमपि धनं तत्पितृगृहान्नष्टं तदा श्रेष्टी धन्नस्य द्वे जायें तत्पित्रोर्गृहे मुक्त्वा शालिननगिनीनद्रायुतः सर्वकुटुंबं गृहीत्वा परदेशे प्र स्थितः क्रमेण दैवयोगेन कौशांब्यामागतस्तव च सरःखननकार्य दृष्ट्वा हृष्टः सन् कुटुंबयुतस्तस्मिन कार्ये लग्नो निजाजीविकां स चकार. पुरुषाः सर्वे खनन कार्य कुर्वेति स्त्रियश्व मृत्तिकादि वाढत.
कदा धन्नश्रेष्टी नृपयुतस्तत्सरःखननकार्ये विलोकयितुं समागतस्तत्र च कर्मकरजनवृंदमध्ये निपितृप्रभृतिसकल कुटुंबं निरीक्ष्य स विस्मितः, कुटुंबजनास्तु निजनिजकार्यतत्परास्तं नोपलदायति.
धन्न श्रेष्टिनमाहूय पृष्टं यूयं सर्वे व नगरे वसथ ? लकिलेन श्रेष्टिना धन्नमनुपलक्ष्य सर्व वितथं कथितं ततो धन्नेन तस्यानिप्रायं विज्ञाय प्रोक्तं तत्रादिकृते निजवध्वो मम गृहे मोचन याः, हृष्टः श्रेष्टी प्रतिदिनमनुक्रमे ऐकैकां वधूं तब तकादिकृते प्रेषयति, सापि दधितकादि गृहीत्वा पुनः
For Private and Personal Use Only