________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| तस्मै बहुग्रामधनावासादि दत्त, धन्नोऽपि देववत्तत्र सुखानि भुंजानस्तिष्टति. ज्ञश्चैकदा गवादास्थेन मन धनेन पथि सकलमपि निजकुटुंब रंककुटुंबमिवेतस्ततो भ्रमद् दृष्टं, धनस्तानुपलक्ष्य स्वसमीपे स.
मानयत्, ततस्तेन पित्रे पृष्टं हे पितः कथमेतादृशी विपत्समागता ? तेनोक्तं हे वत्स यदा त्वं गृ. एए हानिर्गतस्तदा तव विरहमसहमानेव सकलापि लदमीर्निर्गता, जाताश्च वयं सर्वेऽपि दुःखिनः, परं
क्रमेण त्वामत्र नृपजामातरं विज्ञायागताः स्मः, तत् श्रुत्वा धन्नेन मातापित्रोबहुभक्तिः कृता. व्रातृ. णामपि बहुमानं समर्पितं, कथितं च यूयमप्यत्र सुखेन मम गृहे तिष्टत ? कियदिवसानंतरं पुनस्ते पुष्टनातरो धन्नोपरि मत्सरं धृत्वा योधु लमाः, पित्रा बहु प्रतिबोधिता अपि ते नामन्यंत, तदा ध न्नः खिन्नः पुनरपि देशांतरंपति चलितः, क्रमेण च कौशांबीनगयी समागतः. अथ तस्यां नग. यो शतानीकान्निधानो राजास्ति, तस्य सौभाग्यमंजर्यभिधाना पुत्री वर्तते. किंच राज्ञः पार्श्व व हुमूल्यमेकं रत्नमस्ति किंतु तस्य परीदां कोऽपि न जानाति, राझा पटहोद्घोषणा कृता यद्यः कोऽपि रत्नपरीदां करिष्यति तस्मै राजा पंचशतग्रामयुतां निजपुत्री प्रदास्यति. तदा धन्नेन नृपाग्रे स. | मागत्य रत्नपरीदां विधाय कथितं यस्याये रत्नमिदं संतिष्टते तस्य राज्यं वृाहिं प्रयाति, शत्रुरपि तं न
For Private and Personal Use Only