________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना- स्वयं स्वपिति. मरणावसरे तेन पुत्रेन्यः कथितं युष्मानिरहमनेन मंचकेन सह श्मशाने समाने
यः, अथ मृतं तं पुत्रा मंचकयुतं श्मशाने समानयामासुः, तं च प्रज्ज्वाव्य मंचकश्च नियमानुसा
रेण तैः श्मशानरदकचांडालाय समर्पितः, चांडालोऽपि द्रव्यार्थ मंचकयुतश्चतुष्पथे समायातः, ना २७ | ग्याकृष्टेन धन्नेन स मंचको द्रव्यं दत्वा तस्माद्गृहीतः समानीतश्च गृहदाराग्रे, अय मंचकं विशाल
त्वाद् द्वारप्रवेशायाऽयोग्यं ज्ञात्वा तेन तस्य पादा मुत्करलीकृता निःसृतानि च तस्मात्नानि, ढौकितानि च तेन पितुः पादागे. तद् दृष्ट्वा ते त्रयोऽपि वातरः श्याममुखीन्य चांमाला श्व धनमार
गमकुर्वन. अय कुतोऽपि तवृत्तांतं विज्ञाय धन्नो पुण्यैकसखो देशांतरंप्रति चलितः, बहुमिलंघनानंतरं केनचित्कृषीवलेन तमाहूय भोजनं दत्तं. शस्तत्र तस्य क्षेत्रे हलोत्खात नमितो निधानं निःसृतं, परं कृषीवलेन तन्न दृष्टं, धनेन तस्मै तद्दर्शितं सोऽतीवहृष्टः, श्तो धन्नोऽग्रे चलन राजगृहे समागत्यैकस्मिन शुष्कवने स्थितः, परं तस्य पुण्योदयतस्तदनं प्रफुल्लितं. तदा हृष्टो वनपालो धनं निजगृहे समानीय तस्य बहुनक्तिं चकार. तस्तस्य माहात्म्यं विज्ञाय श्रेणिकराझा निजपुत्रीसोम | श्रीस्तेन सह परिणायिता, गोभद्रष्टिना च वनपालेनापि निजनिजपुत्र्यो तस्य परिणायिते. राझा ।
For Private and Personal Use Only